परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥४.८॥
paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām |
dharmasaṃsthāpanārthāya sambhavāmi yuge yuge ||4.8||
परित्राणाय 4/1 साधूनाम् 6/3 विनाशाय
4/1 च 0 दुष्कृताम् 6/3 ।
धर्मसंस्थापनार्थाय 4/1 सम्भवामि I/1 युगे
7/1 युगे 7/1 ॥४.८॥
·
परित्राणाय [paritrāṇāya] = for the protection = परित्राण (n.) + सम्प्रदाने 4/1
·
साधूनाम् [sādhūnām] = those who are committed to dharma = साधु (m.) + 6/3
·
विनाशाय [vināśāya] = for the destruction = विनाश
(n.) + सम्प्रदाने 4/1
·
दुष्कृताम् [duṣkṛtām] = those who follow adharma = दुष्कृत (m.) + 6/3
·
धर्मसंस्थापनार्थाय
[dharmasaṃsthāpanārthāya] = for the establishment of dharma =
धर्मसंस्थापनार्थ (m.) + सम्प्रदाने
4/1
·
सम्भवामि [sambhavāmi]
= I come into being = सम् + भू to be + लट्/कर्तरि/I/1
·
युगे [yuge] = in
every yuga = युग (m.) + अधिकरणे 7/1
·
युगे [yuge] = in
every yuga = युग (m.) + अधिकरणे 7/1
For the protection of those who are
committed to dharma and the destruction (conversion) of those who follow
adharma, and for the establishment of dharma, I come into being in every yuga.
Sentence 1:
परित्राणाय 4/1 साधूनाम् 6/3 विनाशाय
4/1 च 0 दुष्कृताम् 6/3 ।
धर्मसंस्थापनार्थाय 4/1 सम्भवामि I/1 युगे
7/1 युगे 7/1 ॥४.८॥
For the protection (परित्राणाय 4/1) of
those who are committed to dharma (साधूनाम्
6/3) and (च 0) the
destruction (conversion) (विनाशाय
4/1) of those who follow adharma (दुष्कृताम् 6/3),
and for the establishment of dharma (धर्मसंस्थापनार्थाय
4/1), I come into being (सम्भवामि I/1) in
every yuga (युगे 7/1 युगे 7/1).
किमर्थम्
0 ? –
परित्राणाय 4/1 परिरक्षणाय 4/1 साधूनाम् 6/3 सन्मार्गस्थानाम् 6/3, विनाशाय 4/1 च 0 दुष्कृताम् 6/3 पापकारिणाम्, किञ्च 0
धर्मसंस्थापनार्थाय 4/1 धर्मस्य 6/1 सम्यक् 0 स्थापनम् 1/1 तदर्थम् 0 सम्भवामि I/1 युगे 7/1
युगे 7/1
प्रतियुगम् 0 ॥
परिअ (त्रै to protect/रक्ष् to protect) + ल्युट् (अन)
सद् + मार्ग
= सन्मार्ग, सन्मार्गे तिष्ठन्ति इति सन्मर्गस्थाः ।
पापं कुर्वन्ति
इति पापकारिणः (पापकारिन्) । दुस् + कृ + क्विप् = दुष्कृत्
No comments:
Post a Comment
Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.