विहाय कामान् यः सर्वान् पुमांश्चरति निःस्पृहः ।
निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ॥२.७१॥
vihāya kāmān yaḥ sarvān pumāṃścarati niḥspṛhaḥ |
nirmamo nirahaṅkāraḥ sa śāntimadhigacchati ||2.71||
विहाय 0 कामान् 2/3 यः 1/1 सर्वान् 2/3 पुमान् 1/1 चरति III/1 निःस्पृहः 1/1 ।
निर्ममः 1/1 निरहङ्कारः 1/1 सः 1/1 शान्तिम् 2/1 अधिगच्छति III/1 ॥२.७१॥
· विहाय [vihāya] = having given up = अव्ययम्
o वि + हा त्यागे (3P) to give up + ल्यप्
· कामान् [kāmān] = desire = काम (m.) + कर्मणि to विहाय 2/3
· यः [yaḥ] = the one who = यद् (pron. m.) + 1/1
· सर्वान् [sarvān] = all = सर्व (pron. m.) + adj. to कामान् 2/3
· पुमान् [pumān] = a person = पुंस् (m.) + कर्तरि to चरति 1/1
· चरति [carati] = moves = चर् (1P) to move + लट्/कर्तरि/III/1
· निःस्पृहः [niḥspṛhaḥ] = devoid of longing = निस्पृह (m.) + adj. to पुमान् 1/1
· निर्ममः [nirmamaḥ] = devoid of sense of ‘mine’ = निर्मम (m.) + adj. to पुमान् 1/1
· निरहङ्कारः [nirahaṅkāraḥ] = devoid of sense of limited ‘I’ = निरहङ्कार (m.) + adj. to पुमान् 1/1
· सः [saḥ] = he = तद् (pron. m.) + 1/1
· शान्तिम् [śāntim] = peace = शान्ति (f.) + 2/1
· अधिगच्छति [adhigacchati] = gains = अधि + गम् (1P) to gain + लट्/कर्तरि/III/1
Having given up all binding desires, the person who moves around devoid of longing without the sense of limited ‘I’ and ‘mine’, gains peace.
Sentence 1:
यः 1/1 पुमान् 1/1 सर्वान् 2/3 कामान् 2/3 विहाय 0 निःस्पृहः 1/1 निरहङ्कारः 1/1 निर्ममः 1/1 चरति III/1 ।
सः 1/1 शान्तिम् 2/1 अधिगच्छति III/1 ॥२.७१॥
Having given up (विहाय 0) all (सर्वान् 2/3) binding desires (कामान् 2/3), the person (पुमान् 1/1) who (यः 1/1) moves around (चरति III/1) devoid of longing (निःस्पृहः 1/1) without the sense of limited ‘I’ (निरहङ्कारः 1/1) and ‘mine’ (निर्ममः 1/1), gains (सः 1/1 अधिगच्छति III/1) peace (शान्तिम् 2/1).
यस्मात् 5/1 एवम् 0 तस्मात् 5/1 –
विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः। निर्ममो निरहंकारः स शांतिमधिगच्छति ॥ 2.71 ॥
विहाय 0 परित्यज्य 0 कामान् 2/3 यः 1/1 संन्यासी 1/1 पुमान् 1/1 सर्वान् 2/3 अशेषतः 0 कार्त्स्न्येन 0 चरति III/1, जीवन-मात्र-चेष्टा-शेषः 1/1 पर्यटति 1/1 इत्यर्थः 1/1 । निःस्पृहः 1/1 शरीर-जीवन-मात्रे 7/1 अपि 0 निर्गता 1/1 स्पृहा 1/1 यस्य 6/1 सः 1/1 निःस्पृहः 1/1 सन् 1/1, निर्ममः 1/1 शरीर-जीवन-मात्र-आक्षिप्त-परिग्रहे 7/1 अपि 0 मम 6/1 इदम् 1/1 इति 0 अभिनिवेश-वर्जितः 1/1, निरहंकारः 1/1 विद्यावत्त्व-आदि-निमित्त-आत्म-संभावना-रहितः 1/1 इत्येतत् 1/1 । सः 1/1 एवंभूतः 1/1 स्थितप्रज्ञः 1/1 ब्रह्मवित् 1/1 शान्तिम् 2/1 सर्व-संसार-दुःख-उपरम-लक्षणाम् 2/1 निर्वाण-आख्याम् 2/1 अधिगच्छति III/1 प्राप्नोति III/1 ब्रह्मभूतः 1/1 भवति III/1 इत्यर्थः 1/1 ॥
कृत्स्नस्य भावः कार्त्स्न्यम्
No comments:
Post a Comment
Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.