नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना ।
न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥२.६६॥
nāsti buddhirayuktasya na cāyuktasya bhāvanā |
na cābhāvayataḥ śāntiraśāntasya kutaḥ sukham ||2.66||
न 0 अस्ति III/1 बुद्धिः 1/1 अयुक्तस्य 6/1 न 0 च 0 अयुक्तस्य 6/1 भावना 1/1 ।
न 0 च 0 अभावयतः 6/1 शान्तिः 1/1 अशान्तस्य 6/1 कुतः 0 सुखम् 1/1 ॥२.६६॥
· न [na] = not = अव्ययम्
· अस्ति [asti] = there is = भू (to be) + लट्/कर्तरि/III/1
· बुद्धिः [buddhiḥ] = knowledge = बुद्धि (f.) 1/1
· अयुक्तस्य [ayuktasya] = for the one who is not tranquil = अयुक्त (m.) + 6/1
· न [na] = not = अव्ययम्
· च [ca] = also = अव्ययम्
· अयुक्तस्य [ayuktasya] = for the one who is not tranquil = अयुक्त (m.) + 6/1
· भावना [bhāvanā] = contemplation = भावना (f.) 1/1
· न [na] = not = अव्ययम्
· च [ca] = also = अव्ययम्
· अभावयतः [abhāvayataḥ] = for the one who is not contemplative = अभावयत् (m.) + 6/1
o भू + णिच् + शतृँ
· शान्तिः [śāntiḥ] = peace = शान्तिः (f.) 1/1
· अशान्तस्य [aśāntasya] = for the one who has no peace = अशान्त (m.) + 6/1
· कुतः [kutaḥ] = how = अव्ययम्
· सुखम् [sukham] = happiness = सुख (n.) 1/1
For the one who is not tranquil, there is no knowledge. For the one who is not tranquil, there is no contemplation and for the one who is not contemplative, there is no peace. For the one who has no peace how can there be happiness?
Sentence 1:
अयुक्तस्य 6/1 बुद्धिः 1/1 न 0 अस्ति III/1 ।
For the one who is not tranquil (अयुक्तस्य 6/1), there is (अस्ति III/1) no (न 0) knowledge (बुद्धिः 1/1).
Sentence 21:
अयुक्तस्य 6/1 भावना 1/1 न 0 च 0 ।
For the one who is not tranquil (अयुक्तस्य 6/1), there is no (न 0 च 0) contemplation (भावना 1/1).
Sentence 3:
अभावयतः 6/1 शान्तिः 1/1 न 0 च 0 ।
And (च 0) for the one who is not contemplative (अभावयतः 6/1), there is no (न 0) peace (शान्तिः 1/1).
Sentence 4:
अशान्तस्य 6/1 कुतः 0 सुखम् 1/1 ॥२.६६॥
For the one who has no peace (अशान्तस्य 6/1) how can there be (कुतः 0) happiness (सुखम् 1/1)?
सा f/1/1 इयम् f/1/1 प्रसन्नता f/1/1 स्तूयते III/1 –
नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना। न चाभावयतः शान्तिरशान्तस्य कुतः सुखम्।।2.66।।
न 0 अस्ति III/1 न 0 विद्यते III/1 न 0 भवति III/1 इत्यर्थः, बुद्धिः 1/1 आत्म-स्वरूप-विषया 1/1 अयुक्तस्य 6/1 असमाहितान्तःकरणस्य 6/1। न 0 च 0 अस्ति III/1 अयुक्तस्य 6/1 भावना 1/1 आत्म-ज्ञान-अभिनिवेशः 1/1। तथा 0 – न 0 च 0 अस्ति III/1 अभावयतः 6/1 आत्मज्ञानाभिनिवेशम् 2/1 अकुर्वतः 6/1 शान्तिः 1/1 उपशमः 1/1। अशान्तस्य 6/1 कुतः 0 सुखम् 1/1? इन्द्रियाणाम् 6/3 हि 0 विषय-सेवा-तृष्णातः 0 (5/1) निवृत्तिः 1/1 या 1/1 तत् 1/1 सुखम् 1/1, न 0 विषय-विषया 1/1 तृष्णा 1/1। दुःखम् 1/1 एव 0 हि 0 सा 1/1 (तृष्णा 1/1)। न 0 तृष्णायाम् S7/1 सत्याम् S7/1 सुखस्य 6/1 गन्धमात्रम् 1/1 अपि 0 उपपद्यते III/1 इत्यर्थः 1/1॥
हि विषयसेवातृष्णातः 0 (5/1) --> हि 0 विषयसेवातृष्णातः (5/1)
ReplyDeleteNamaste Nivedita Ji,
ReplyDeleteWhat I meant was: the word being तस्-ending, it is अव्यय but in the sense of पञ्चमी.
Yes, I should have put 0 for हि.
Thank you!!