Wednesday, November 4, 2015

2nd Chapter 63rd Sloka

क्रोधात् भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः ।
स्मृतिभंशाद् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति ॥२.६३॥

krodhāt bhavati sammohaḥ sammohāt smṛtivibhramaḥ |
smṛtibhraṃśād buddhināśo buddhināśāt praṇaśyati ||2.63||

क्रोधात् 5/1 भवति III/1 सम्मोहः 1/1 सम्मोहात् 5/1 स्मृतिविभ्रमः 1/1
स्मृतिभ्रंशात् 5/1 बुद्धिनाशः 1/1 बुद्धिनाशात् 5/1 प्रणश्यति III/1 ॥२.६३॥

·         क्रोधात् [krodhāt] = from anger = क्रोध (m.) + 5/1
·         भवति [bhavati] = comes = भू सत्तायाम् (1P to be) + लट्/कर्तरि/III/1
·         सम्मोहः [sammohaḥ] = delusion = सम्मोह (m.) + 1/1
·         सम्मोहात्  [sammohāt] = from delusion = सम्मोह (m.) + 5/1
·         स्मृतिविभ्रमः [smṛtivibhramaḥ] = loss of memory = स्मृतिविभ्रम (m.) + 1/1
·         स्मृतिभ्रंशात् [smṛtibhraṃśāt] = from the loss of memory = स्मृतिभ्रंश (m.) + 5/1
·         बुद्धिनाशः [buddhināśaḥ] = incapacitation of the mind = बुद्धिनाश (m.) + 1/1
·         बुद्धिनाशात् [buddhināśāt] = from the incapacitation of the mind = बुद्धिनाश (m.) + 5/1
·         प्रणश्यति [praṇaśyati] = (the person) is destroyed = प्र + नश् (4P to be destroyed) + लट्/कर्तरि/III/1

From anger comes delusion and from delusion comes the loss of memory. Because of the loss of memory, the mind becomes incapacitated and when the mind is incapacitated, the person is destroyed.

Sentence 1:
क्रोधात् 5/1 भवति III/1 सम्मोहः 1/1
From anger (क्रोधात् 5/1) comes (भवति III/1) delusion (सम्मोहः 1/1).

Sentence 2:
सम्मोहात् 5/1 स्मृतिविभ्रमः 1/1
From delusion (सम्मोहात् 5/1) comes the loss of memory (स्मृतिविभ्रमः 1/1).

Sentence 3:
स्मृतिभ्रंशात् 5/1 बुद्धिनाशः 1/1
Because of the loss of memory (स्मृतिभ्रंशात् 5/1), the mind becomes incapacitated (बुद्धिनाशः 1/1).

Sentence 4:
बुद्धिनाशात् 5/1 प्रणश्यति III/1 ॥२.६३॥

When the mind is incapacitated (बुद्धिनाशात् 5/1), the person is destroyed (प्रणश्यति III/1).


क्रोधात् 5/1 भवति III/1 संमोहः 1/1 अविवेकः 1/1 कार्याकार्यविषयः 1/1 क्रुद्धः 1/1 हि 0 संमूढः 1/1 सन् 1/1 गुरुम् 2/1 अपि 0क्रोशति III/1 संमोहात् 5/1 स्मृतिविभ्रमः 1/1 शास्त्राचार्योपदेश-आहित-संस्कार-जनितायाः 6/1 स्मृतेः 6/1 स्यात् III/1 विभ्रमः 1/1 भ्रंशः 1/1 स्मृति-उत्पत्ति-निमित्त-प्राप्तौ 7/1 अनुत्पत्तिः 1/1 ततः 0 स्मृतिभ्रंशात् 5/1 बुद्धिनाशः 1/1 बुद्धेः 6/1 नाशः 1/1 कार्याकार्यविषयविवेक-अयोग्यता 1/1 अन्तःकरणस्य 6/1 बुद्धेः 6/1 नाशः 1/1 उच्यते III/1 बुद्धिनाशात् 5/1 प्रणश्यति III/1

तावत् 0 एव 0 हि 0 पुरुषः 1/1 यावत् 0न्तःकरणम् 1/1 तदीयम् 1/1 कार्याकार्यविषयविवेकयोग्यम् 1/1 त्(विवेक)-अयोग्यत्वे 7/1 ष्टः 1/1 एव 0 पुरुषः 1/1 भवति III/1 अतः 0 तस्य 6/1न्तःकरणस्य 6/1 बुद्धेः 6/1 नाशात् 5/1 प्रणश्यति III/1 पुरुषार्थायोग्यः 1/1 भवति III/1त्यर्थः 1/1 ।।

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.