Thursday, May 18, 2023

13th Chapter 33rd Sloka

यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः ।

क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ १३.३३ ॥

 

yathā prakāśayatyekaḥ kṛtsnaṃ lokamimaṃ raviḥ |

kṣetraṃ kṣetrī tathā kṛtsnaṃ prakāśayati bhārata || 13.33 ||

 

यथा 0 प्रकाशयति III/1 एकः 1/1 कृत्स्नम् 2/1 लोकम् 2/1 इमम् 2/1 रविः 1/1

क्षेत्रम् 2/1 क्षेत्री 1/1 तथा 0 कृत्स्नम् 2/1 प्रकाशयति III/1 भारत S/1 ॥ १३.३३ ॥

 

Bhārata! Just as one sun illumines this entire world, so too, the kṣetrī, one who obtains in the kṣetra, illumines the entire kṣetra.

 

Bhārata! (भारत S/1) Just as (यथा 0) one (एकः 1/1) sun (रविः 1/1) illumines (प्रकाशयति III/1) this (इमम् 2/1) entire (कृत्स्नम् 2/1) world (लोकम् 2/1), so too (तथा 0), the kṣetrī, one who obtains in the kṣetra (क्षेत्री 1/1), illumines (प्रकाशयति III/1) the entire (कृत्स्नम् 2/1) kṣetra (क्षेत्रम् 2/1).

 

·       यथा [yathā] = just as = अव्ययम्

·       प्रकाशयति [prakāśayati] = illumines = प्र + काश् (1P) to shine + णिच् causal + लट्/कर्तरि?III/1

·       एकः [ekaḥ] = one = एक m. + adj. to रविः 1/1

·       कृत्स्नम् [kṛtsnam] = entire = कृत्स्न m. + adj. to लोकम् 2/1

·       लोकम् [lokam] = the world = लोक (m.) + कर्मणि to प्रकाशयति 2/1

·       इमम् [imam] = this = इदम् m. + adj. to लोकम् 2/1

·       रविः [raviḥ] = sun = रवि (m.) + कर्तरि to प्रकाशयति 1/1

·       क्षेत्रम् [kṣetram] = kṣetra = क्षेत्र (n.) + कर्मणि to प्रकाशयति 2/1

·       क्षेत्री [kṣetrī] = kṣetrī, one who obtains in the kṣetra = क्षत्रिन् + कर्तरि to प्रकाशयति 1/1

o   क्षेत्रम् अस्य अस्ति इति क्षेत्री ।

o   क्षेत्र + इनिँ              5.2.115 अत इनिठनौ । ~ तत् अस्य अस्मिन् इति
क्षेत्र् + इन् 6.4.148 यस्येति च । ~ लोपः भस्य

·       तथा [tathā] = so too = अव्ययम्

·       कृत्स्नम् [kṛtsnam] = entire = कृत्स्न m. + adj. to क्षेत्रम् 2/1

·       प्रकाशयति [prakāśayati] = illumines = प्र + काश् (1P) to shine + णिच् causal + लट्/कर्तरि?III/1

·       भारत [bhārata] = Bhārata! = भारत m. + सम्बोधने 1/1

 

अन्वयः

यथा 0 एकः 1/1 रविः 1/1 इमम् 2/1 कृत्स्नम् 2/1 लोकम् 2/1 प्रकाशयति III/1,

तथा 0 क्षेत्री 1/1 कृत्स्नम् 2/1 क्षेत्रम् 2/1 प्रकाशयति III/1 भारत S/1

 

भाष्यम्

किञ्च

यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः ।

क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ ३३ ॥

यथा प्रकाशयति अवभासयति एकः कृत्स्नं लोकम् इमं रविः सविता आदित्यः, तथा तद्वत् महाभूतादि धृत्यन्तं क्षेत्रम् एकः सन् प्रकाशयति । कः ? क्षेत्री परमात्मा इत्यर्थः । रविदृष्टान्तः अत्र आत्मनः उभयार्थोऽपि भवति रविवत् सर्वक्षेत्रेषु एक एव आत्मा, अलेपकश्च इति ॥ ३३ ॥

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.