Wednesday, May 17, 2023

13th Chapter 18th Sloka

इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः ।

मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥ १३.१८ ॥

 

iti kṣetraṃ tathā jñānaṃ jñeyaṃ coktaṃ samāsataḥ |

madbhakta etadvijñāya madbhāvāyopapadyate || 13.18 ||

 

इति 0 क्षेत्रम् 1/1 तथा 0 ज्ञानम् 1/1 ज्ञेयम् 1/1 0 उक्तम् 1/1 समासतः 0

मद्भक्तः 1/1 एतत् 2/1 विज्ञाय 0 मद्भावाय 4/1 उपपद्यते III/1 ॥ १३.१८ ॥

 

Thus, the kṣetra as well as the (means of gaining) knowledge and what is to be known have been told in brief. The one who is devoted to me, knowing this clearly, is fit to gain the condition of being me.

 

Thus (इति 0), the kṣetra (क्षेत्रम् 1/1) as well as (तथा 0) the (means of gaining) knowledge (ज्ञानम् 1/1) and ( 0) what is to be known (ज्ञेयम् 1/1) have been told (उक्तम् 1/1) in brief (समासतः 0).

The one who is devoted to me (मद्भक्तः 1/1), knowing clearly (विज्ञाय 0) this (एतत् 2/1), is fit to gain (उपपद्यते III/1) the condition of being me (मद्भावाय 4/1).

 

·       इति [iti] = thus = अव्ययम्  

·       क्षेत्रम् [kṣetram] = kṣetra = क्षेत्र (n.) + कर्तरि to (भवति) 1/1

·       तथा [tathā] = as well as = अव्ययम्  

·       ज्ञानम् [jñānam] = the (means of gaining) knowledge = ज्ञान n. + कर्तरि to (भवति) 1/1

·       ज्ञेयम् [jñeyam] = what is to be known = ज्ञेय n. + कर्तरि to (भवति) 1/1

·       [ca] = and = अव्ययम्  

·       उक्तम् [uktam] = said = उक्त n. + S.C. to क्षेत्रम्/ज्ञानम्/ज्ञेयम् 1/1

·       समासतः [samāsataḥ] = briefly = अव्ययम्  

o   समास (brief) + तसिँ

·       मद्भक्तः [madbhaktaḥ] = the one who is devoted to me = मद्भक्त m. + कर्तरि to उपपद्यते 1/1

o   मम भक्तः मद्भक्तः (6T) ।

o   अस्मद् + ङस् + भक्त + सुँ       2.2.8 षष्ठी । ~ तत्पुरुषः समासः
मद् + भक्त                                         
7.2.98 प्रत्ययोत्तरपदयोश्च। ~ त्वमावेकवचने मपर्यन्तस्य

·       एतत् [etat] = this = एतद् n. + कर्मणि to विज्ञाय 2/1

·       विज्ञाय [vijñāya] = knowing = अव्ययम्  

o   वि + ज्ञा + ल्यप्

·       मद्भावाय [madbhāvāya] = the status of being Me = मद्भाव (m.) + कर्मणि to उपपद्यते 4/1

o   मम भावः मद्भावः (6T), तस्मै ।

·       उपपद्यते [upapadyate] = gains = उप + पद् + लट्/क्रर्तरि/III/1

 

अन्वयः

इति 0 क्षेत्रम् 1/1 समासतः 0 उक्तम् 1/1 (भवति) । तथा 0 ज्ञानम् 1/1 (च समासतः 0 उक्तम् 1/1 भवति) । ज्ञेयम् 1/1 0 (समासतः 0 उक्तम् 1/1 भवति)।

मद्भक्तः 1/1 एतत् 2/1 विज्ञाय 0 मद्भावाय 4/1 उपपद्यते III/1 ॥ १३.१८ ॥

 

यथोक्तार्थोपसंहारार्थः अयं श्लोकः आरभ्यते

इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः ।

मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥ १८ ॥

इति एवं क्षेत्रं महाभूतादि धृत्यन्तं तथा ज्ञानम् अमानित्वादि तत्त्वज्ञानार्थदर्शनपर्यन्तं ज्ञेयं ज्ञेयं यत् तत्’ (भ. गी. १३ । १२) इत्यादि तमसः परमुच्यते’ (भ. गी. १३ । १७) इत्येवमन्तम् उक्तं समासतः सङ्क्षेपतः । एतावान् सर्वः हि वेदार्थः गीतार्थश्च उपसंहृत्य उक्तः । अस्मिन् सम्यग्दर्शने कः अधिक्रियते इति उच्यते मद्भक्तः मयि ईश्वरे सर्वज्ञे परमगुरौ वासुदेवे समर्पितसर्वात्मभावः, यत् पश्यति शृणोति स्पृशति वा सर्वमेव भगवान् वासुदेवः’ इत्येवंग्रहाविष्टबुद्धिः मद्भक्तः स एतत् यथोक्तं सम्यग्दर्शनं विज्ञाय, मद्भावाय मम भावः मद्भावः परमात्मभावः तस्मै मद्भावाय उपपद्यते मोक्षं गच्छति ॥ १८ ॥

 

 

 

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.