Thursday, May 18, 2023

13th Chapter 28th Sloka

समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् ।

न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ॥ १३.२८ ॥

 

samaṃ paśyanhi sarvatra samavasthitamīśvaram |

na hinastyātmanātmānaṃ tato yāti parāṃ gatim || 13.28 ||

 

समम् 2/1 पश्यन् 1/1 हि 0 सर्वत्र 0 समवस्थितम् 2/1 ईश्वरम् 2/1

0 हिनस्ति III/1 आत्मना 3/1 आत्मानम् 2/1 ततः 0 याति III/1 पराम् 2/1 गतिम् 2/1 ॥ १३.२८ ॥

 

Because of seeing the Lord as the same, as the one who obtains in the same form everywhere, he does not destroy himself by himself. Therefore, he reaches the ultimate end.

 

Because of (हि 0) seeing (पश्यन् 1/1) the Lord (ईश्वरम् 2/1) as the same (समम् 2/1), as the one who obtains in the same form (समवस्थितम् 2/1) everywhere (सर्वत्र 0), he does not ( 0) destroy (हिनस्ति III/1) himself (आत्मानम् 2/1) by himself (आत्मना 3/1). Therefore (ततः 0), he reaches (याति III/1) the ultimate (पराम् 2/1) end (गतिम् 2/1).

 

·       समम् [samam] = the same = सम m. + O.C. to ईश्वरम् 2/1

·       पश्यन् [paśyan] = seeing = पश्यत् m. + adj. to (सः) 1/1

·       हि [hi] = because = अव्ययम्

·       सर्वत्र [sarvatra] = everywhere = अव्ययम्

o   सर्वस्मिन् । सर्व + ङि + त्रल्    5.3.10 सप्तम्यास्त्रल् ।

·       समवस्थितम् [samavasthitam] = the one who obtains in the same form = समवस्थित m. + O.C. to ईश्वरम् 2/1

·       ईश्वरम् [īśvaram] = the Lord = ईश्वर (m.) + कर्मणि to पश्यन् 2/1

·       [na] = not = अव्ययम्

·       हिनस्ति [hinasti] = destroy = हिंस् (7P) to kill + लट्/कर्तरि/III/1

·       आत्मना [ātmanā] = by himself = आत्मन् (m.) + करणे to हिनस्ति 3/1

·       आत्मानम् [ātmānam] = himself = आत्मन् (m.) + कर्मणि to हिनस्ति 2/1

·       ततः [tataḥ] = therefore = अव्ययम्

o   तस्मात् । तद् + ङसिँ + तसिँल् 5.3.7 पञ्चम्यास्तसिल् ।

·       याति [yāti] = reaches = या (2P) to reach + लट्/कर्तरि/III/1

·       पराम् [parām] = ultimate = परा f. + adj. to गतिम् 2/1

·       गतिम् [gatim] = goal = गति (f.) + करणे to याति 2/1

 

 

अन्वयः

हि 0 ईश्वरम् 2/1 समम् 2/1 सर्वत्र 0 समवस्थितम् 2/1 पश्यन् 1/1 आत्मना 3/1 आत्मानम् 2/1 0 हिनस्ति III/1

ततः 0 पराम् 2/1 गतिम् 2/1 याति III/1 ॥ १३.२८ ॥

 

भाष्यम्

यथोक्तस्य सम्यग्दर्शनस्य फलवचनेन स्तुतिः कर्तव्या इति श्लोकः आरभ्यते

समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् ।

न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ॥ २८ ॥

समं पश्यन् उपलभमानः हि यस्मात् सर्वत्र सर्वभूतेषु समवस्थितं तुल्यतया अवस्थितम् ईश्वरम् अतीतानन्तरश्लोकोक्तलक्षणमित्यर्थः । समं पश्यन् किम् ? हिनस्ति हिंसां न करोति आत्मना स्वेनैव स्वमात्मानम्ततः तदहिंसनात् याति परां प्रकृष्टां गतिं मोक्षाख्याम् ॥

ननु नैव कश्चित् प्राणी स्वयं स्वम् आत्मानं हिनस्ति । कथम् उच्यते अप्राप्तम् न हिनस्तिइति ? यथा न पृथिव्यामग्निश्चेतव्यो नान्तरिक्षे’ (तै. सं. ५ । २ । ७) इत्यादि । नैष दोषः, अज्ञानाम् आत्मतिरस्करणोपपत्तेः । सर्वो हि अज्ञः अत्यन्तप्रसिद्धं साक्षात् अपरोक्षात् आत्मानं तिरस्कृत्य अनात्मानम् आत्मत्वेन परिगृह्य, तमपि धर्माधर्मौ कृत्वा उपात्तम् आत्मानं हत्वा अन्यम् आत्मानम् उपादत्ते नवं तं चैवं हत्वा अन्यमेवं तमपि हत्वा अन्यम् इत्येवम् उपात्तमुपात्तम् आत्मानं हन्ति, इति आत्महा सर्वः अज्ञः । यस्तु परमार्थात्मा, असावपि सर्वदा अविद्यया हत इव, विद्यमानफलाभावात् , इति सर्वे आत्महनः एव अविद्वांसः । यस्तु इतरः यथोक्तात्मदर्शी, सः उभयथापि आत्मना आत्मानं न हिनस्ति न हन्ति । ततः याति परां गतिम् यथोक्तं फलं तस्य भवति इत्यर्थः ॥ २८ ॥

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.