Wednesday, May 10, 2023

13th Chapter 7th Sloka

अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् ।

आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥ १३.७ ॥

 

amānitvamadambhitvamahiṃsā kṣāntirārjavam |

ācāryopāsanaṃ śaucaṃ sthairyamātmavinigrahaḥ || 13.7 ||

 

अमानित्वम् 1/1 अदम्भित्वम् 1/1 अहिंसा 1/1 क्षान्तिः 1/1 आर्जवम् 1/1

आचार्योपासनम् 1/1 शौचम् 1/1 स्थैर्यम् 1/1 आत्मविनिग्रहः 1/1 ॥ १३.७ ॥

 

·       अमानित्वम् [amānitvam] = absence of conceit = अमानित्व (n.) + प्रातिपदिकार्थमात्रे 1/1

o   मानः अस्य अस्ति इति मानी । (मान + सुँ + इनिँ 5.2.115 अत इनिठनौ।)

o   मानिनः भावः मानित्वम् (मानिन् + ङस् + त्व 5.1.119 तस्य भावस्त्वतलौ ।)

o   न मानित्वम् अमानित्वम् (NT)

·       अदम्भित्वम् [adambhitvam] = absence of pretension = प्रातिपदिकार्थमात्रे 1/1

o   दम्भः अस्य अस्ति इति दम्भी । (दम्भ + सुँ + इनिँ 5.2.115 अत इनिठनौ।)

o   दम्भिनः भावः दम्भित्वम् (दम्भिन् + ङस् + त्व 5.1.119 तस्य भावस्त्वतलौ ।)

o   न दम्भित्वम् अदम्भित्वम् (NT)

·       अहिंसा [ahiṃsā] = not hurting = प्रातिपदिकार्थमात्रे 1/1

o   हिंस् + अ               3.3.103 गुरोश्च हलः । ~ अ

o   हिंस + टाप् = हिंसा

o   न हिंसा अहिंसा

·       क्षान्तिः [kṣāntiḥ] = accommodation = प्रातिपदिकार्थमात्रे 1/1

o   क्षम् + क्तिन्            3.3.94 स्त्रियां क्तिन् ।

o   क्षाम् + ति              6.4.15 अनुनासिकस्य क्विझलोः क्ङिति

·       आर्जवम् [ārjavam] = straight-forwardness = प्रातिपदिकार्थमात्रे 1/1

o   ऋजोः भावः आर्जवम् (ऋजु + ङस् + अण् 5.1.131 इगन्ताच्च लघुपूर्वात्।)

o   आर्जु + अ              7.2.117 तद्धितेष्वचामादेः । ~ ञ्णिति वृद्धिः

o   आर्जो + अ             6.4.146 ओर्गुणः । ~ तद्धिते भस्य

o   आर्जव् + अ            6.1.78 एचोऽयवायावः । ~ अचि संहितायाम्

·       आचार्योपासनम् [ācāryopāsanam] = service to the teacher = प्रातिपदिकार्थमात्रे 1/1

o   आचार्यस्य उपासनम् आचार्योपासनम् (6T)

·       शौचम् [śaucam] = inner and outer purity = प्रातिपदिकार्थमात्रे 1/1

o   शुचिर् पूतीभावे (4U) to be pure or clean + कित् (उणादि) = शुचि

o   शुचेः भावः शौचम् (शुचि + ङस् + अण् 5.1.131 इगन्ताच्च लघुपूर्वात्।)

o   शौचि + अ             7.2.117 तद्धितेष्वचामादेः । ~ ञ्णिति वृद्धिः

o   शौच् + अ              6.4.148 यस्येति च । ~ लोपः तद्धिते भस्य

·       स्थैर्यम् [sthairyam] = steadfastness = प्रातिपदिकार्थमात्रे 1/1

o   स्था + किरच् (उणादि)

o   स्थिरस्य भावः स्थैर्यम् (स्थिर + ङस् + ष्यञ् 5.1.123 वर्णदृढादिभ्यः ष्यञ् च ।)

o   स्थैर + य 7.2.117 तद्धितेष्वचामादेः । ~ ञ्णिति वृद्धिः

o   स्थैर् + य  6.4.148 यस्येति च । ~ लोपः तद्धिते भस्य

·       आत्मविनिग्रहः [ātmavinigrahaḥ] = mastery over the mind = प्रातिपदिकार्थमात्रे 1/1

o   आत्मनः विनिग्रहः आत्मविनिग्रहः (6T)

 

Absence of conceit, absence of pretension, not hurting, accommodation, straight-forwardness, service to the teacher, inner and outer purity, steadfastness, mastery over the mind…

 

Absence of conceit (अमानित्वम् 1/1), absence of pretension (अदम्भित्वम् 1/1), not hurting (अहिंसा 1/1), accommodation (क्षान्तिः 1/1), straight-forwardness (आर्जवम् 1/1), service to the teacher (आचार्योपासनम् 1/1), inner and outer purity (शौचम् 1/1), steadfastness (स्थैर्यम् 1/1), mastery over the mind (आत्मविनिग्रहः 1/1)…

 

 

 

क्षेत्रज्ञः वक्ष्यमाणविशेषणः यस्य सप्रभावस्य क्षेत्रज्ञस्य परिज्ञानात् अमृतत्वं भवति, तम् ज्ञेयं यत्तत्प्रवक्ष्यामि’ (भ. गी. १३ । १२) इत्यादिना सविशेषणं स्वयमेव वक्ष्यति भगवान् । अधुना तु तज्ज्ञानसाधनगणममानित्वादिलक्षणम् , यस्मिन् सति तज्ज्ञेयविज्ञाने योग्यः अधिकृतः भवति, यत्परः संन्यासी ज्ञाननिष्ठः उच्यते, तम् अमानित्वादिगणं ज्ञानसाधनत्वात् ज्ञानशब्दवाच्यं विदधाति भगवान्

अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् ।

आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥ १३.७ ॥

अमानित्वं मानिनः भावः मानित्वमात्मनः श्लाघनम् , तदभावः अमानित्वम् । अदम्भित्वं स्वधर्मप्रकटीकरणं दम्भित्वम् , तदभावः अदम्भित्वम् । अहिंसा अहिंसनं प्राणिनामपीडनम् । क्षान्तिः परापराधप्राप्तौ अविक्रिया । आर्जवम् ऋजुभावः अवक्रत्वम् । आचार्योपासनं मोक्षसाधनोपदेष्टुः आचार्यस्य शुश्रूषादिप्रयोगेण सेवनम् । शौचं कायमलानां मृज्जलाभ्यां प्रक्षालनम् ; अन्तश्च मनसः प्रतिपक्षभावनया रागादिमलानामपनयनं शौचम् । स्थैर्यं स्थिरभावः, मोक्षमार्गे एव कृताध्यवसायत्वम् । आत्मविनिग्रहः आत्मनः अपकारकस्य आत्मशब्दवाच्यस्य कार्यकरणसङ्घातस्य विनिग्रहः स्वभावेन सर्वतः प्रवृत्तस्य सन्मार्गे एव निरोधः आत्मविनिग्रहः ॥ ७ ॥

 

 

 

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.