स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा ।
कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् ॥ १८.६० ॥
svabhāvajena kaunteya nibaddhaḥ svena karmaṇā|
kartuṃ necchasi yanmohātkariṣyasyavaśo'pi tat || 18.60 ||
स्वभावजेन 3/1 कौन्तेय S/1 निबद्धः 1/1 स्वेन 3/1 कर्मणा 3/1।
कर्तुम् 0 न 0 इच्छसि 0 यत् 2/1 मोहात् 5/1 करिष्यसि II/1 अवशः 1/1 अपि 0 तत् 2/1॥ १८.६० ॥
· स्वभावजेन [svabhāvajena] = born of natural disposition = स्वभावज (n.) + adj. to कर्मणा 3/1
· कौन्तेय [kaunteya] = O Kaunteya! (Arjuna) = कौन्तेय (m.) + सम्बोधने 1/1
· निबद्धः [nibaddhaḥ] = bound = निबद्ध (m.) + adj. to (त्वम्) 1/1
· स्वेन [svena] = by your own = स्व (pron.) + adj. to कर्मणा 3/1
· कर्मणा [karmaṇā] = by action = कर्मन् (n.) + कर्तरि to निबद्धः 3/1
· कर्तुम् [kartum] = to do = अव्ययम्
o कृ (8U) to do + तुमुन् (infinitive)
· न [na] = not = अव्ययम्
· इच्छसि [icchasi] = you wish = इष् (6P) to desire + लट्/कर्तरि/II/1
· यत् [yat] = what = यद् (pron.), pointing to (कर्म) + कर्मणि to करिष्यसि 2/1
· मोहात् [mohāt] = out of delusion = मोह (m.) + हेतौ 5/1
· करिष्यसि [kariṣyasi] = you will do = कृ (8U) to do + लृट्/कर्तरि/II/1
· अवशः [avaśaḥ] = helpless = अवश (m.) + adj. to (त्वम्) 1/1
· अपि [api] = even = अव्ययम्
· तत् [tat] = that = तद् (pron.) + कर्मणि to करिष्यसि 2/1
Kaunteya (Arjuna)! Out of delusion, being definitely bound by your own action, which is born of your natural disposition, you will helplessly do just what you do not wish to do.
Sentence 1:
कौन्तेय S/1 स्वभावजेन 3/1 स्वेन 3/1 कर्मणा 3/1 निबद्धः 1/1 (सन्), यत् 2/1 कर्तुम् 0 न 0 इच्छसि 0, तत् 2/1 अपि 0 मोहात् 5/1 अवशः 1/1 करिष्यसि II/1॥
Kaunteya (कौन्तेय S/1) (Arjuna)! Out of delusion (मोहात् 5/1), being definitely bound (निबद्धः 1/1) by your own (स्वेन 3/1) action (कर्मणा 3/1), which is born of your natural disposition (स्वभावजेन 3/1), you will helplessly (अवशः 1/1 अपि 0) do (करिष्यसि II/1) just what (यत् 2/1) you do not wish to do (कर्तुम् 0 न 0 इच्छसि 0).
स्वभावजेन 3/1 शौर्यादिना यथोक्तेन कौन्तेय S/1 निबद्धः 1/1 निश्चयेन बद्धः स्वेन 3/1 आत्मीयेन कर्मणा 3/1 कर्तुम् 0 न 0 इच्छसि 0 यत् 2/1 कर्म, मोहात् 5/1 अविवेकतः करिष्यसि II/1 अवशः 1/1 अपि 0 परवश एव तत् 2/1 कर्म ॥ १८.६० ॥
No comments:
Post a Comment
Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.