भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः ।
ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥ १८.५५ ॥
bhaktyā māmabhijānāti yāvānyaścāsmi tattvataḥ|
tato māṃ tattvato jñātvā viśate tadanantaram || 18.55 ||
भक्त्या 3/1 माम् 2/1 अभिजानाति III/1 यावान् 1/1 यः 1/1 च 0 अस्मि I/1 तत्त्वतः 0।
ततः 0 माम् 2/1 तत्त्वतः 0 ज्ञात्वा 0 विशते III/1 तदनन्तरम् 0॥ १८.५५ ॥
· भक्त्या [bhaktyā] = by bhakti (knowledge) = भक्ति (f.) + करणे to अभिजानाति 3/1
· माम् [mām] = me = अस्मद् (pron.) + कर्मणि to अभिजानाति 2/1
· अभिजानाति [abhijānāti] = knows, understands properly = अभि + ज्ञा (9P) to know + लट्/कर्तरि/1/1
· यावान् [yāvān] = how much I am = यावत् (m.) + adj. to (अहम्) 1/1
o यत्परिमाणम् अस्य यावान् ।
o यद् + वतुप् 5.2.39 यत्तदेतेभ्यः परिमाणे वतुप् ।
· यः [yaḥ] = who = यद् (pron.) + adj. to (अहम्) 1/1
· च [ca] = and = अव्ययम्
· अस्मि [asmi] = I am = अस् (2P) to be + लट्/कर्तरि/I/1
· तत्त्वतः [tattvataḥ] = in reality, truly = अव्ययम्
· ततः [tataḥ] = thereafter = अव्ययम्
· माम् [mām] = me = अस्मद् (pron.) + कर्मणि to ज्ञात्वा 2/1
· तत्त्वतः [tattvataḥ] = in reality, truly = अव्ययम्
· ज्ञात्वा [jñātvā] = having known = अव्ययम्
o ज्ञा (9U) to know + क्त्वा
· विशते [viśate] = enters = विश् (6P) to enter + लट्/कर्तरि/1/1
· तदनन्तरम् [tadanantaram] = immediately after that = अव्ययम्
By bhakti (knowledge), he knows me properly as to how much I am and who I am in reality. Thereafter, knowing me in reality, he enters (me) soon after that (knowing).
Sentence 1:
भक्त्या 3/1 माम् 2/1 तत्त्वतः 0 अभिजानाति III/1, यावान् 1/1 यः 1/1 च 0 अस्मि I/1 ।
By bhakti (भक्त्या 3/1) (knowledge), he knows (अभिजानाति III/1) me (माम् 2/1) properly () as to how much I am (यावान् 1/1) and (च 0) who (यः 1/1) I am (अस्मि I/1) in reality (तत्त्वतः 0).
Sentence 2:
ततः 0 माम् 2/1 तत्त्वतः 0 ज्ञात्वा 0 तदनन्तरम् 0 विशते III/1॥
Thereafter (ततः 0), knowing (ज्ञात्वा 0) me (माम् 2/1) in reality (तत्त्वतः 0), he enters (विशते III/1) (me) soon after that (तदनन्तरम् 0) (knowing).
भक्त्या 3/1 माम् 2/1 अभिजानाति III/1 यावान् 1/1 अहम् उपाधिकृतविस्तरभेदः, यः 1/1 च 0 अहम् अस्मि I/1 विध्वस्तसर्वोपाधिभेदः उत्तमः पुरुषः आकाशकल्पः, तं माम् अद्वैतं चैतन्यमात्रैकरसम् अजरम् अभयम् अनिधनं तत्त्वतः 0 अभिजानाति । ततः 0 माम् 2/1 एवं तत्त्वतः 0 ज्ञात्वा 0 विशते III/1 तदनन्तरम् 0 मामेव ज्ञानानन्तरम् । नात्र ज्ञानप्रवेशक्रिये भिन्ने विवक्षिते “ज्ञात्वा विशते तदनन्तरम्” इति । किं तर्हि ? फलान्तराभावात् ज्ञानमात्रमेव, “क्षेत्रज्ञं चापि मां विद्धि” (भ. गी. १३ । २) इति उक्तत्वात् ॥
ननु विरुद्धम् इदम् उक्तम् “ज्ञानस्य या परा निष्ठा तया माम् अभिजानाति” इति । कथं विरुद्धम् इति चेत् , उच्यते — यदैव यस्मिन् विषये ज्ञानम् उत्पद्यते ज्ञातुः, तदैव तं विषयम् अभिजानाति ज्ञाता इति न ज्ञाननिष्ठां ज्ञानावृत्तिलक्षणाम् अपेक्षते इति ; अतश्च ज्ञानेन न अभिजानाति, ज्ञानावृत्त्या तु ज्ञाननिष्ठया अभिजानातीति । नैष दोषः ; ज्ञानस्य स्वात्मोत्पत्तिपरिपाकहेतुयुक्तस्य प्रतिपक्षविहीनस्य यत् आत्मानुभवनिश्चयावसानत्वं तस्य निष्ठाशब्दाभिलापात् । शास्त्राचार्योपदेशेन ज्ञानोत्पत्तिहेतुं सहकारिकारणं बुद्धिविशुद्धत्वादि अमानित्वादिगुणं च अपेक्ष्य जनितस्य क्षेत्रज्ञपरमात्मैकत्वज्ञानस्य कर्तृत्वादिकारकभेदबुद्धिनिबन्धनसर्वकर्मसंन्याससहितस्य स्वात्मानुभवनिश्चयरूपेण यत् अवस्थानम् , सा परा ज्ञाननिष्ठा इति उच्यते । सा इयं ज्ञाननिष्ठा आर्तादिभक्तित्रयापेक्षया परा चतुर्थी भक्तिरिति उक्ता । तया परया भक्त्या भगवन्तं तत्त्वतः अभिजानाति, यदनन्तरमेव ईश्वरक्षेत्रज्ञभेदबुद्धिः अशेषतः निवर्तते । अतः ज्ञाननिष्ठालक्षणया भक्त्या माम् अभिजानातीति वचनं न विरुध्यते ।
अत्र च सर्वं निवृत्तिविधायि शास्त्रं वेदान्तेतिहासपुराणस्मृतिलक्षणं न्यायप्रसिद्धम् अर्थवत् भवति — “विदित्वा . . . व्युत्थायाथ भिक्षाचर्यं चरन्ति” (बृ. उ. ३ । ५ । १) “तस्मान्न्यासमेषां तपसामतिरिक्तमाहुः” (तै. ना. ७९) “न्यास एवात्यरेचयत्” (तै. ना. ७८) इति । “संन्यासः कर्मणां न्यासः” ( ? ) “वेदानिमं च लोकममुं च परित्यज्य” (आ. ध. २ । ९ । १३) “त्यज धर्ममधर्मं च” (मो. ध. ३२९ । ४०) इत्यादि । इह च प्रदर्शितानि वाक्यानि । न च तेषां वाक्यानाम् आनर्थक्यं युक्तम् ; न च अर्थवादत्वम् , स्वप्रकरणस्थत्वात् , प्रत्यगात्माविक्रियस्वरूपनिष्ठत्वाच्च मोक्षस्य । न हि पूर्वसमुद्रं जिगमिषोः प्रातिलोम्येन प्रत्यक्समुद्रजिगमिषुणा समानमार्गत्वं सम्भवति । प्रत्यगात्मविषयप्रत्ययसन्तानकरणाभिनिवेशश्च ज्ञाननिष्ठा ; सा च प्रत्यक्समुद्रगमनवत् कर्मणा सहभावित्वेन विरुध्यते । पर्वतसर्षपयोरिव अन्तरवान् विरोधः प्रमाणविदां निश्चितः । तस्मात् सर्वकर्मसंन्यासेनैव ज्ञाननिष्ठा कार्या इति सिद्धम् ॥ १८.५५ ॥
No comments:
Post a Comment
Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.