अर्जुन उवाच —
पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्घान् ।
ब्रह्माणमीशं कमलासनस्थमृषींश्च सर्वानुरगांश्च दिव्यान् ॥ ११.१५ ॥
arjuna uvāca —
paśyāmi devāṃstava deva dehe sarvāṃstathā bhūtaviśeṣasaṅghān |
brahmāṇamīśaṃ kamalāsanasthamṛṣīṃśca sarvānuragāṃśca divyān || 11.15 ||
अर्जुनः 1/1 उवाच III/1 —
पश्यामि I/1 देवान् 2/3 तव 6/1 देव S/1 देहे 7/1 सर्वान् 2/3 तथा 0 भूतविशेषसङ्घान् 2/3 ।
ब्रह्माणम् 2/1 ईशम् 2/1 कमलासनस्थम् 2/1 ऋषीन् 2/3 च 0 सर्वान् 2/3 उरगान् 2/3 च 0 दिव्यान् 2/3 ॥ ११.१५ ॥
· पश्यामि [paśyāmi] = I see = दृश् (1P) to see + लट्/कर्तरि/I/1
· देवान् [devān] = gods = देव (m.) + कर्मणि to पश्यामि 2/3
· तव [tava] = your = त्वद् (pron.) + सम्बन्धे to देहे 6/1
· देव [deva] = O Lord! = देव (m.) + सम्बोधने 1/1
· देहे [dehe] = in (your) body = देह (m.) + अधिकरणे 7/1
· सर्वान् [sarvān] = all = सर्व (pron.) m. + adj. to देवान् 2/3
· तथा [tathā] = also = अव्ययम्
· भूतविशेषसङ्घान् [bhūtaviśeṣasaṅghān] = hosts of different types of beings = भूतविशेषसङ्घ (m.) + कर्मणि to पश्यामि 2/3
· ब्रह्माणम् [brahmāṇam] = Brahmā Ji = ब्रह्मन् (m.) + कर्मणि to पश्यामि 2/1
· ईशम् [īśam] = Lord = ईश (m.) + कर्मणि to पश्यामि 2/1
· कमलासनस्थम् [kamalāsanastham] = seated on the lotus = कमलासनस्थ (m.) + adj. to ब्रह्माणम् 2/1
· ऋषीन् [ṛṣīn] = ṛṣis = ऋषि (m.) + कर्मणि to पश्यामि 2/3
· च [ca] = and = अव्ययम्
· सर्वान् [sarvān] = all = सर्व (adj.) m. + adj. to ऋषीन् 2/3
· उरगान् [uragān] = snakes = उरग (m.) + कर्मणि to पश्यामि 2/3
· च [ca] = and = अव्ययम्
· दिव्यान् [divyān] = cerestial = दिव्य (adj.) m. + adj. to उरगान् 2/3
In your body, O Lord! I see all the celestials as well as hosts of different types of beings, the Lord Brahmā (residing in brahma-loka), seated on the lotus, and all the ṛṣis and celestial snakes.
Sentence 1:
अर्जुनः 1/1 उवाच III/1 ।
Arjuna (अर्जुनः 1/1) said (उवाच III/1).
Sentence 2:
देव S/1तव 6/1 देहे 7/1 सर्वान् 2/3 देवान् 2/3 तथा 0 भूतविशेषसङ्घान् 2/3 ब्रह्माणम् 2/1 ईशम् 2/1 कमलासनस्थम् 2/1 सर्वान् 2/3 च 0 ऋषीन् 2/3 दिव्यान् 2/3 च 0 उरगान् 2/3 पश्यामि I/1॥
In your (तव 6/1) body (देहे 7/1), O Lord! (देव S/1) I see (पश्यामि I/1) all (सर्वान् 2/3) the celestials (देवान् 2/3) as well as (तथा 0) hosts of different types of beings (भूतविशेषसङ्घान् 2/3), the Lord (ईशम् 2/1) Brahmā (ब्रह्माणम् 2/1) (residing in brahma-loka), seated on the lotus (कमलासनस्थम् 2/1), and (च 0) all (सर्वान् 2/3) the ṛṣis (ऋषीन् 2/3) and (च 0) celestial (दिव्यान् 2/3) snakes (उरगान् 2/3).
कथम् ? यत् त्वया दर्शितं विश्वरूपम् , तत् अहं पश्यामीति स्वानुभवमाविष्कुर्वन् अर्जुन उवाच —
पश्यामि उपलभे हे देव, तव देहे देवान् सर्वान् , तथा भूतविशेषसङ्घान्
भूतविशेषाणां स्थावरजङ्गमानां नानासंस्थानविशेषाणां सङ्घाः भूतविशेषसङ्घाः तान् , किञ्च — ब्रह्माणं चतुर्मुखम्
ईशम् ईशितारं प्रजानां
कमलासनस्थं पृथिवीपद्ममध्ये
मेरुकर्णिकासनस्थमित्यर्थः, ऋषींश्च वसिष्ठादीन्
सर्वान् , उरगांश्च वासुकिप्रभृतीन् दिव्यान्
दिवि भवान् ॥ १५ ॥
No comments:
Post a Comment
Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.