यद्यहङ्कारमाश्रित्य न योत्स्य इति मन्यसे ।
मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ॥ १८.५९ ॥
yadyahaṅkāramāśritya na yotsya iti manyase |
mithyaiṣa vyavasāyaste prakṛtistvāṃ niyokṣyati || 18.59 ||
यदि 0 अहङ्कारम् 2/1 आश्रित्य 0 न 0 योत्स्ये I/1 इति 0 मन्यसे II/1 ।
मिथ्या 0 एषः 1/1 व्यवसायः 1/1 ते 6/1 प्रकृतिः 1/1 त्वाम् 2/1 नियोक्ष्यति III/1॥ १८.५९ ॥
· यदि [yadi] = if = अव्ययम्
· अहङ्कारम् [ahaṅkāram] = egotism = अहङ्कार (m.) + कर्मणि to आश्रित्य 2/1
· आश्रित्य [āśritya] = resorting to = अव्ययम्
o आङ् + श्रि to depend + ल्यप्
· न [na] = not = अव्ययम्
· योत्स्ये [yotsye] = I will fight = युध् (4A) to fight + लृट्/कर्तरि/I/1
· इति [iti] = thus = अव्ययम्
· मन्यसे [manyase] = you think = मन् (4A) to think + लट्/कर्तरि/II/1
· मिथ्या [mithyā] = false, incorrect = अव्ययम्
· एषः [eṣaḥ] = this = एतद् (pron.) + adj. to व्यवसायः 1/1
· व्यवसायः [vyavasāyaḥ] = resolve, determination = व्यवसाय (m.) + कर्तरि to नियोक्ष्यति 1/1
· ते [te] = of yours = युष्मद् (pron.) + सम्बन्धे to व्यवसायः 6/1
· प्रकृतिः [prakṛtiḥ] = disposition, nature = प्रकृति (f.) + कर्तरि to नियोक्ष्यति 1/1
· त्वाम् [tvām] = you = युष्मद् (pron.) + कर्मणि to नियोक्ष्यति 2/1
· नियोक्ष्यति [niyokṣyati] = will impel, will cause to act = नि + युज् to appoint, ordain + लृट्/कर्तरि/III/1
Resorting to egotism, you think, ‘I will not fight.’ This resolve of yours is false. Your disposition will impel you.
Sentence 1:
अहङ्कारम् 2/1 आश्रित्य 0 न 0 योत्स्ये I/1 इति 0 यदि 0 मन्यसे II/1।
Resorting (आश्रित्य 0) to egotism (अहङ्कारम् 2/1), if (यदि 0) you think (यदि 0 मन्यसे II/1), ‘I will not fight (न 0 योत्स्ये I/1).’ (इति 0)
Sentence 2:
एषः 1/1 ते 6/1 व्यवसायः 1/1 मिथ्या 0।
This (एषः 1/1) resolve (व्यवसायः 1/1) of yours (ते 6/1) is false (मिथ्या 0).
Sentence 3:
प्रकृतिः 1/1 त्वाम् 2/1 नियोक्ष्यति III/1॥ ५९ ॥
Your disposition (प्रकृतिः 1/1) will impel (नियोक्ष्यति III/1) you (त्वाम् 2/1).
यदि 0 चेत् त्वम् अहङ्कारम् 2/1 आश्रित्य 0 न 0 योत्स्ये I/1 इति 0 न युद्धं करिष्यामि इति मन्यसे II/1 चिन्तयसि निश्चयं करोषि, मिथ्या 0 एषः 1/1 व्यवसायः 1/1 निश्चयः ते 6/1 तव ; यस्मात् प्रकृतिः 1/1 क्षत्रियस्वभावः त्वाम् 2/1 नियोक्ष्यति III/1॥ १८.५९ ॥
No comments:
Post a Comment
Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.