Saturday, November 1, 2025

11th Chapter 16th Sloka

अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वा सर्वतोऽनन्तरूपम् ।

नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप ॥ ११.१६ ॥

 

anekabāhūdaravaktranetraṃ paśyāmi tvā sarvato'nantarūpam |

nāntaṃ na madhyaṃ na punastavādiṃ paśyāmi viśveśvara viśvarūpa || 11.16 ||

 

अनेकबाहूदरवक्त्रनेत्रम् 2/1 पश्यामि I/1 त्वा 2/1 सर्वतः 0 अनन्तरूपम् 2/1

0 अन्तम् 2/1 0 मध्यम् 2/1 0 पुनः 0 तव 6/1 आदिम् 2/1 पश्यामि I/1 विश्वेश्वर S/1 विश्वरूप S/1 ॥ ११.१६ ॥

 

 

·       अनेकबाहूदरवक्त्रनेत्रम् [anekabāhūdara-vaktra-netram] = having many arms, stomachs, mouths, and eyes = अनेकबाहूदरवक्त्रनेत्र (m.) + कर्मणि to पश्यामि 2/1

·       पश्यामि [paśyāmi] = I see = दृश् (1P) to see + लट्/कर्तरि/I/1

·       त्वा [tvā] = you = त्वद् (pron.) + कर्मणि to पश्यामि 2/1

·       सर्वतः [sarvataḥ] = from all sides = अव्ययम्

·       अनन्तरूपम् [anantarūpam] = endless in form = अनन्तरूप (m.) + कर्मणि to पश्यामि 2/1

·       न [na] = not = अव्ययम्

·       अन्तम् [antam] = end = अन्त (n.) + कर्मणि to पश्यामि 2/1

·       न [na] = not = अव्ययम्

·       मध्यम् [madhyam] = middle = मध्य (n.) + कर्मणि to पश्यामि 2/1

·       न [na] = not = अव्ययम्

·       पुनः [punaḥ] = again = अव्ययम्

·       तव [tava] = your = त्वद् (pron.) + सम्बन्धे to आदिम् 6/1

·       आदिम् [ādim] = beginning = आदि (m.) + कर्मणि to पश्यामि 2/1

·       पश्यामि [paśyāmi] = I see = दृश् (1P) to see + लट्/कर्तरि/I/1

·       विश्वेश्वर [viśveśvara] = O Lord of creation! = विश्वेश्वर (m.) + सम्बोधने S/1

·       विश्वरूप [viśvarūpa] = O Lord of the cosmic form! = विश्वरूप (m.) + सम्बोधने S/1

 

I see you having countless arms, stomachs, mouths, and eyes; from every quarter (you have) endless forms. I see that you have no end, no middle, and again no beginning, O Lord of creation! Lord of the cosmic form!

 

Sentence 1:

त्वा 2/1 सर्वतः 0 अनेकबाहूदरवक्त्रनेत्रम् 2/1 अनन्तरूपम् 2/1 पश्यामि I/1

I see (पश्यामि I/1) you (त्वा 2/1) having countless arms, stomachs, mouths, and eyes (अनेकबाहूदरवक्त्रनेत्रम् 2/1); from every quarter (सर्वतः 0) (you have) endless forms (अनन्तरूपम् 2/1).

 

 

Sentence 2:

तव 6/1 अन्तम् 2/1 0 पश्यामि I/1, मध्यम् 2/1 0 पुनः 0 आदिम् 2/1 0, विश्वेश्वर S/1 विश्वरूप S/1

I see (पश्यामि I/1) that you have (तव 6/1) no ( 0) end (अन्तम् 2/1), no ( 0) middle (मध्यम् 2/1), and again (पुनः 0) no ( 0) beginning (आदिम् 2/1), O Lord of creation! (विश्वेश्वर S/1) Lord of the cosmic form! (विश्वरूप S/1)

 

 

अनेकबाहूदरवक्त्रनेत्रम् अनेके बाहवः उदराणि वक्त्राणि नेत्राणि च यस्य तव सः त्वम् अनेकबाहूदरवक्त्रनेत्रः तम् अनेकबाहूदरवक्त्रनेत्रम् । पश्यामि त्वा त्वां सर्वतः सर्वत्र अनन्तरूपम् अनन्तानि रूपाणि अस्य इति अनन्तरूपः तम् अनन्तरूपम् । अन्तम् , अन्तः अवसानम् , मध्यम् , मध्यं नाम द्वयोः कोट्योः अन्तरम् , पुनः तव आदिम् न देवस्य अन्तं पश्यामि, न मध्यं पश्यामि, न पुनः आदिं पश्यामि, हे विश्वेश्वर विश्वरूप ॥ १६ ॥

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.