Wednesday, November 12, 2025

18th Chapter 50th Sloka

सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे।

समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥ १८.५० ॥

 

siddhiṃ prāpto yathā brahma tathāpnoti nibodha me|

samāsenaiva kaunteya niṣṭhā jñānasya yā parā || 18.50 ||

 

सिद्धिम् 2/1 प्राप्तः 1/1 यथा 0 ब्रह्म 2/1 तथा 0 आप्नोति III/1 निबोध II/1 मे 6/1

समासेन 3/1 एव 0 कौन्तेय S/1 निष्ठा 1/1 ज्ञानस्य 6/1 या 1/1 परा 1/1॥ ५० ॥

 

 

 

·       सिद्धिम् [siddhim] = accomplishment, perfection (of antaḥkaraṇa-śuddhi) = सिद्धि (f.) + कर्मणि to प्राप्तः 2/1

·       प्राप्तः [prāptaḥ] = one who has gained, attained = प्राप्त (m.) + कर्तरि to आप्नोति 1/1

o   प्राप् (5P) to obtain + क्त (कर्तरि)

·       यथा [yathā] = as, in the manner = अव्ययम्

·       ब्रह्म [brahma] = Brahman = ब्रह्मन् (n.) + कर्मणि to आप्नोति 2/1

·       तथा [tathā] = in that way = अव्ययम्

·       आप्नोति [āpnoti] = (he) attains, gains = आप् (5P) to attain + लट्/कर्तरि/III/1

·       निबोध [nibodha] = learn, understand = नि + बुध् (1P) to know + लोट्/कर्तरि/II/1

·       मे [me] = from me = अस्मद् (pron.) + सम्बन्धे to (वचनात्) 6/1

·       समासेन [samāsena] = briefly, in short = समास (m.) + adverbial to निबोध 3/1

·       एव [eva] = only, just = अव्ययम्

·       कौन्तेय [kaunteya] = O son of Kuntī (Arjuna) = कौन्तेय (m.) + संबोधने 1/1

·       निष्ठा [niṣṭhā] = certainty = निष्ठा (f.) + कर्तरि to (भवति) 1/1

·       ज्ञानस्य [jñānasya] = of knowledge = ज्ञान (n.) + सम्बन्धे to निष्ठा 6/1

·       या [yā] = which = यद् (pron.) f. + adj. to निष्ठा 1/1

·       परा [parā] = ultimate = रा (f.) + adj. to निष्ठा 1/1

 

 

Learn from me in brief, Kaunteya (Arjuna)! How the one who has gained the accomplishment (of antaḥkaraṇa-śuddhi) gains the ultimate certainty of the knowledge that is Brahman.

 

 

Sentence 1:

कौन्तेय S/1 यथा 0 सिद्धिम् 2/1 प्राप्तः 1/1, या 1/1 ज्ञानस्य 6/1 परा 1/1 निष्ठा 1/1, (तत्) ब्रह्म 2/1 आप्नोति III/1 तथा 0 समासेन 3/1 एव 0 मे 6/1 निबोध II/1

Learn (निबोध II/1) from me (मे 6/1) in brief (समासेन 3/1 एव 0), Kaunteya (कौन्तेय S/1) (Arjuna)! How (यथा 0 तथा 0) the one who has gained (प्राप्तः 1/1) the accomplishment (सिद्धिम् 2/1) (of antaḥkaraṇa-śuddhi) gains (आप्नोति III/1) the ultimate (या 1/1 परा 1/1) certainty (निष्ठा 1/1) of the knowledge (ज्ञानस्य 6/1) that is Brahman (ब्रह्म 2/1).

 

 

सिद्धिम् 2/1 प्राप्तः 1/1 स्वकर्मणा ईश्वरं समभ्यर्च्य तत्प्रसादजां कायेन्द्रियाणां ज्ञाननिष्ठायोग्यतालक्षणां सिद्धिं प्राप्तः सिद्धिं प्राप्तः इति तदनुवादः उत्तरार्थः । किं तत् उत्तरम् , यदर्थः अनुवादः इति, उच्यते यथा 0 येन प्रकारेण ज्ञाननिष्ठारूपेण ब्रह्म 2/1 परमात्मानम् आप्नोति III/1, तथा 0 तं प्रकारं ज्ञाननिष्ठाप्राप्तिक्रमं मे 6/1 मम वचनात् निबोध II/1 त्वं निश्चयेन अवधारय इत्येतत् । किं विस्तरेण ? न इति आह समासेन 3/1 एव 0 सङ्क्षेपेणैव हे कौन्तेय S/1, यथा ब्रह्म प्राप्नोति तथा निबोधेति । अनेन या प्रतिज्ञाता ब्रह्मप्राप्तिः, ताम् इदन्तया दर्शयितुम् आह — “निष्ठा ज्ञानस्य या पराइति । निष्ठा 1/1 पर्यवसानं परिसमाप्तिः इत्येतत् । कस्य ? ब्रह्म-ज्ञानस्य 6/1 या 1/1 परा 1/1। कीदृशी सा ? यादृशम् आत्मज्ञानम् । कीदृक् तत् ? यादृशः आत्मा । कीदृशः सः ? यादृशो भगवता उक्तः, उपनिषद्वाक्यैश्च न्यायतश्च ॥

ननु विषयाकारं ज्ञानम् । न ज्ञानविषयः, नापि आकारवान् आत्मा इष्यते क्वचित् । ननु आदित्यवर्णम्” (श्वे. उ. ३ । ८) भारूपः” (छा. उ. ३ । १४ । २) स्वयञ्ज्योतिः” (बृ. उ. ४ । ३ । ९) इति आकारवत्त्वम् आत्मनः श्रूयते । न ; तमोरूपत्वप्रतिषेधार्थत्वात् तेषां वाक्यानाम् द्रव्यगुणाद्याकारप्रतिषेधे आत्मनः तमोरूपत्वे प्राप्ते तत्प्रतिषेधार्थानि आदित्यवर्णम्” (श्वे. उ. ३ । ८) इत्यादीनि वाक्यानि । अरूपम्” (क. उ. १ । ३ । १५) इति च विशेषतः रूपप्रतिषेधात् । अविषयत्वाच्च — “न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम्” (श्वे. उ. ४ । २०) अशब्दमस्पर्शम्” (क. उ. १ । ३ । १५) इत्यादेः । तस्मात् आत्माकारं ज्ञानम् इति अनुपपन्नम् ॥

कथं तर्हि आत्मनः ज्ञानम् ? सर्वं हि यद्विषयं यत् ज्ञानम् , तत् तदाकारं भवति । निराकारश्च आत्मा इत्युक्तम् । ज्ञानात्मनोश्च उभयोः निराकारत्वे कथं तद्भावनानिष्ठा इति ? ; अत्यन्तनिर्मलत्वातिस्वच्छत्वातिसूक्ष्मत्वोपपत्तेः आत्मनः । बुद्धेश्च आत्मवत् नैर्मल्याद्युपपत्तेः आत्मचैतन्याकाराभासत्वोपपत्तिः । बुद्ध्याभासं मनः, तदाभासानि इन्द्रियाणि, इन्द्रियाभासश्च देहः । अतः लौकिकैः देहमात्रे एव आत्मदृष्टिः क्रियते ॥

देहचैतन्यवादिनश्च लोकायतिकाः चैतन्यविशिष्टः कायः पुरुषःइत्याहुः । तथा अन्ये इन्द्रियचैतन्यवादिनः, अन्ये मनश्चैतन्यवादिनः, अन्ये बुद्धिचैतन्यवादिनः । ततोऽपि आन्तरम् अव्यक्तम् अव्याकृताख्यम् अविद्यावस्थम् आत्मत्वेन प्रतिपन्नाः केचित् । सर्वत्र बुद्ध्यादिदेहान्ते आत्मचैतन्याभासता आत्मभ्रान्तिकारणम् इत्यतश्च आत्मविषयं ज्ञानं न विधातव्यम् । किं तर्हि ? नामरूपाद्यनात्माध्यारोपणनिवृत्तिरेव कार्या, नात्मचैतन्यविज्ञानं कार्यम् , अविद्याध्यारोपितसर्वपदार्थाकारैः अविशिष्टतया दृश्यमानत्वात् इति । अत एव हि विज्ञानवादिनो बौद्धाः विज्ञानव्यतिरेकेण वस्त्वेव नास्तीति प्रतिपन्नाः, प्रमाणान्तरनिरपेक्षतां च स्वसंविदितत्वाभ्युपगमेन । तस्मात् अविद्याध्यारोपितनिराकरणमात्रं ब्रह्मणि कर्तव्यम् , न तु ब्रह्मविज्ञाने यत्नः, अत्यन्तप्रसिद्धत्वात् । अविद्याकल्पितनामरूपविशेषाकारापहृतबुद्धीनाम् अत्यन्तप्रसिद्धं सुविज्ञेयम् आसन्नतरम् आत्मभूतमपि, अप्रसिद्धं दुर्विज्ञेयम् अतिदूरम् अन्यदिव च प्रतिभाति अविवेकिनाम् । बाह्याकारनिवृत्तबुद्धीनां तु लब्धगुर्वात्मप्रसादानां न अतः परं सुखं सुप्रसिद्धं सुविज्ञेयं स्वासन्नतरम् अस्ति । तथा चोक्तम् — “प्रत्यक्षावगमं धर्म्यम्” (भ. गी. ९ । २) इत्यादि ॥

केचित्तु पण्डितंमन्याः निराकारत्वात् आत्मवस्तु न उपैति बुद्धिः । अतः दुःसाध्या सम्यग्ज्ञाननिष्ठाइत्याहुः। सत्यम् ; एवं गुरुसम्प्रदायरहितानाम् अश्रुतवेदान्तानाम् अत्यन्तबहिर्विषयासक्तबुद्धीनां सम्यक्प्रमाणेषु अकृतश्रमाणाम् । तद्विपरीतानां तु लौकिकग्राह्यग्राहकद्वैतवस्तुनि सद्बुद्धिः नितरां दुःसम्पादा, आत्मचैतन्यव्यतिरेकेण वस्त्वन्तरस्य अनुपलब्धेः, यथा च एतत् एवमेव, न अन्यथाइति अवोचाम ; उक्तं च भगवता यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः” (भ. गी. २ । ६९) इति । तस्मात् बाह्याकारभेदबुद्धिनिवृत्तिरेव आत्मस्वरूपावलम्बनकारणम् । न हि आत्मा नाम कस्यचित् कदाचित् अप्रसिद्धः प्राप्यः हेयः उपादेयो वा ; अप्रसिद्धे हि तस्मिन् आत्मनि स्वार्थाः सर्वाः प्रवृत्तयः व्यर्थाः प्रसज्येरन् । न च देहाद्यचेतनार्थत्वं शक्यं कल्पयितुम् । न च सुखार्थं सुखम् , दुःखार्थं दुःखम् । आत्मावगत्यवसानार्थत्वाच्च सर्वव्यवहारस्य । तस्मात् यथा स्वदेहस्य परिच्छेदाय न प्रमाणान्तरापेक्षा, ततोऽपि आत्मनः अन्तरतमत्वात् तदवगतिं प्रति न प्रमाणान्तरापेक्षा ; इति आत्मज्ञाननिष्ठा विवेकिनां सुप्रसिद्धा इति सिद्धम् ॥

येषामपि निराकारं ज्ञानम् अप्रत्यक्षम् , तेषामपि ज्ञानवशेनैव ज्ञेयावगतिरिति ज्ञानम् अत्यन्तप्रसिद्धं सुखादिवदेव इति अभ्युपगन्तव्यम् । जिज्ञासानुपपत्तेश्च अप्रसिद्धं चेत् ज्ञानम् , ज्ञेयवत् जिज्ञास्येत । यथा ज्ञेयं घटादिलक्षणं ज्ञानेन ज्ञाता व्याप्तुम् इच्छति, तथा ज्ञानमपि ज्ञानान्तरेण ज्ञातव्यम् आप्तुम् इच्छेत् । न एतत् अस्ति । अतः अत्यन्तप्रसिद्धं ज्ञानम् , ज्ञातापि अत एव प्रसिद्धः इति । तस्मात् ज्ञाने यत्नो न कर्तव्यः, किं तु अनात्मनि आत्मबुद्धिनिवृत्तावेव । तस्मात् ज्ञाननिष्ठा सुसम्पाद्या ॥ १८.५० ॥

 

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.