Friday, November 1, 2019

6th Chapter 38th Sloka


कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति ।
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥६.३८॥

kaccinnobhayavibhraṣṭaśchinnābhramiva naśyati |
apratiṣṭho mahābāho vimūḍho brahmaṇaḥ pathi ||6.38||

कच्चित् 0 0 उभयविभ्रष्टः 1/1 छिन्नाभ्रम् 1/1 इव 0 नश्यति III/1
अप्रतिष्ठः 1/1 महाबाहो S/1 विमूढः 1/1 ब्रह्मणः 6/1 पथि 7/1 ॥६.३८॥

·         कच्चित् [kaccit] = Is he?= अव्ययम्
·         [na] = not = अव्ययम्
·         उभयविभ्रष्टः [ubhayavibhraṣṭaḥ] = the one who has fallen from both = उभयविभ्रष्ट m. + कर्तरि to नश्यति 1/1
उभयस्मात् विभ्रष्टः उभयविभ्रष्टः (5T)
·         छिन्नाभ्रम् [chinnābhram] = a cloudlet torn asunder = छिन्नाभ्र (n.) + कर्तरि to नश्यति 1/1
छिन्नम् अभ्रं छिन्नाभ्रम् (KT)
·         इव [iva] = like = अव्ययम्
·         नश्यति [naśyati] = is destroyed = नश् + लट्/कर्तरि/III/1
·         अप्रतिष्ठः [apratiṣṭhaḥ] = being without any support = अप्रतिष्ठ m. + adj. to उभयविभ्रष्टः 1/1
·         महाबाहो [mahābāho] = the mightyarmed = महाबाहु m. + सम्बोधने 1/1
·         विमूढः [vimūḍhaḥ] = deluded = विमूढ m. + adj. to उभयविभ्रष्टः 1/1
वि + मुह् + क्त
·         ब्रह्मणः [brahmaṇaḥ] = of Brahman = ब्रह्मन् (n.) + सम्बन्धे to पथि 6/1
·         पथि [pathi] = in the path = पथिन् (m.) + अधिकरणे to विमूढः 7/1

Deluded in the path (knowledge) of Brahman, is one who has fallen from both, being without any support, not destroyed, Kṛṣṇa, the mightyarmed! like a cloudlet torn asunder?

Sentence 1:
Deluded (विमूढः 1/1) in the path (पथि 7/1) (knowledge) of Brahman (ब्रह्मणः 6/1), is one (कच्चित् 0) who has fallen from both (उभयविभ्रष्टः 1/1), being without any support (अप्रतिष्ठः 1/1), not ( 0) destroyed (नश्यति III/1), Kṛṣṇa, the mightyarmed (महाबाहो S/1)! like (इव 0) a cloudlet torn asunder (छिन्नाभ्रम् 1/1)?


तत्र 0 योग-अभ्यास-अङ्गीकरणेन 3/1 इह-लोक-पर-लोक-प्राप्ति-निमित्तानि 1/3 कर्माणि 1/3 संन्यस्तानि 1/3, योग-सिद्धि-फलम् 1/1 0 मोक्ष-साधनम् 1/1 सम्यग्दर्शनम् 1/1 0 प्राप्तम् 1/1 इति 0, योगी 1/1 योग-मार्गात् 5/1 मरण-काले 7/1 चलित-चित्तः 1/1 इति 0 तस्य 6/1 नाशम् 2/1 आशङ्क्य 0
अर्जुनः 1/1 उवाच III/1
अयतिः 1/1 अप्रयत्नवान् 1/1 योगमार्गे 7/1 श्रद्धया 3/1 आस्तिक्य-बुद्ध्या 3/1 0 उपेतः 1/1 योगात् 5/1 अन्तकाले 7/1 0 चलितम् 1/1 मानसम् 1/1 मनः 1/1 यस्य 6/1 सः 1/1 चलित-मानसः 1/1 भ्रष्ट-स्मृतिः 1/1 सः 1/1 अप्राप्य 0 योग-संसिद्धिम् 2/1 योग-फलम् 2/1 सम्यग्दर्शनम् 2/1 काम् 2/1 गतिम् 2/1 हे 0 कृष्ण S/1 गच्छति III/1


कच्चित् 0 किम् 0 0 उभयविभ्रष्टः 1/1 कर्ममार्गात् 5/1 योगमार्गात् 5/1 0 विभ्रष्टः 1/1 छिन्नाभ्रम् 1/1 इव 0 नश्यति III/1, किम् 0 वा 0 0 नश्यति III/1 अप्रतिष्ठः 1/1 निराश्रयः 1/1 हे 0 महाबाहो S/1 विमूढः 1/1 सन् 1/1 ब्रह्मणः 6/1 पथि 7/1 ब्रह्म-प्राप्ति-मार्गे 7/1


No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.