Thursday, July 25, 2024

9th Chapter 4th Sloka

मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ।

मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥ ९.४ ॥

 

mayā tatamidaṃ sarvaṃ jagadavyaktamūrtinā |

matsthāni sarvabhūtāni na cāhaṃ teṣvavasthitaḥ || 9.4 ||

 

मया 3/1 ततम् 1/1 इदम् 1/1 सर्वम् 1/1 जगत् 1/1 अव्यक्तमूर्तिना 3/1

मत्स्थानि 1/3 सर्वभूतानि 1/3 0 0 अहम् 1/1 तेषु 7/3 अवस्थितः 1/1 ॥ ९.४ ॥

 

·       मया [mayā] = by me = अस्मद् m. + कर्तरि to ततम् 3/1

·       ततम् [tatam] = is pervaded = तत n. + S.C. to जगत् 1/1

o   तत = तन् विस्तारे to spread + क्त, अनुनासिकलोप by 6.4.37 अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिक लोपो झलि क्ङिति ।

·       इदम् [idam] = this = इदम् n. + adj. to जगत् 1/1

·       सर्वम् [sarvam] = entire = सर्व n. + adj. to जगत् 1/1

·       जगत् [jagat] = world = जगत् (n.) + कर्तरि to [भवति] 1/1

·       अव्यक्तमूर्तिना [avyaktamūrtinā] = by the one whose form cannot be objectified = अव्यक्तमूर्ति m. + adj. to मया 3/1

·       मत्स्थानि [matsthāni] = those who have their being in me = मत्स्थ n. + S.C. to सर्वभूतानि 1/3

·       सर्वभूतानि [sarvabhūtāni] = all beings = सर्वभूत (n.) + कर्तरि to [भवन्ति] 1/3

·       [na] = not = अव्ययम्

·       [ca] = and = अव्ययम्

·       अहम् [aham] = I = अस्मद् m. + कर्तरि to [भवामि] 1/1

·       तेषु [teṣu] = in them (सर्वभूतेषु) = तद् n. + अधिकरणे to अवस्थितः 7/3

·       अवस्थितः [avasthitaḥ] = based = अवस्थित m. + S.C. to अहम् 1/1

 

 

This entire world is pervaded by me whose form cannot be objectified. All beings have their being in me and I am not based in them.

 

Sentence 1:

मया 3/1 अव्यक्तमूर्तिना 3/1 इदम् 1/1 सर्वम् 1/1 जगत् 1/1 ततम् 1/1

This (इदम् 1/1) entire (सर्वम् 1/1) world (जगत् 1/1) is pervaded (ततम् 1/1) by me (मया 3/1) whose form cannot be objectified (अव्यक्तमूर्तिना 3/1).

 

Sentence 2:

सर्वभूतानि 1/3 मत्स्थानि 1/3 अहम् 1/1 0 तेषु 7/3 0 अवस्थितः 1/1 ॥ ९.४ ॥

All beings (सर्वभूतानि 1/3) have their being in me (मत्स्थानि 1/3) and ( 0) I (अहम् 1/1) am not ( 0) based (अवस्थितः 1/1) in them (तेषु 7/3).

 

 

स्तुत्या अर्जुनमभिमुखीकृत्य आह

मया मम यः परो भावः तेन ततं व्याप्तं सर्वम् इदं जगत् अव्यक्तमूर्तिना न व्यक्ता मूर्तिः स्वरूपं यस्य मम सोऽहमव्यक्तमूर्तिः तेन मया अव्यक्तमूर्तिना, करणागोचरस्वरूपेण इत्यर्थः । तस्मिन् मयि अव्यक्तमूर्तौ स्थितानि मत्स्थानि, सर्वभूतानि ब्रह्मादीनि स्तम्बपर्यन्तानि । न हि निरात्मकं किञ्चित् भूतं व्यवहाराय अवकल्पते । अतः मत्स्थानि मया आत्मना आत्मवत्त्वेन स्थितानि, अतः मयि स्थितानि इति उच्यन्ते । तेषां भूतानाम् अहमेव आत्मा इत्यतः तेषु स्थितः इति मूढबुद्धीनां अवभासते ; अतः ब्रवीमि अहं तेषु भूतेषु अवस्थितः, मूर्तवत् संश्लेषाभावेन आकाशस्यापि अन्तरतमो हि अहम् । न हि असंसर्गि वस्तु क्वचित् आधेयभावेन अवस्थितं भवति ॥ ४ ॥

 

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.