Wednesday, July 3, 2024

9th Chapter 3rd Sloka

अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप ।

अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ ९.३ ॥

 

aśraddadhānāḥ puruṣā dharmasyāsya parantapa |

aprāpya māṃ nivartante mṛtyusaṃsāravartmani || 9.3 ||

 

अश्रद्दधानाः 1/3 पुरुषाः 1/3 धर्मस्य 6/1 अस्य 6/1 परन्तप S/1

अप्राप्य 0 माम् 2/1 निवर्तन्ते III/1 मृत्युसंसारवर्त्मनि 7/1 ॥ ९.३ ॥

 

·       अश्रद्दधानाः [aśraddadhānāḥ] = those who have no faith = अश्रद्दधान m. + adj. to पुरुषाः 1/3

·       पुरुषाः [puruṣāḥ] = those people = पुरुष (m.) + कर्तरि to निवर्तन्ते 1/3

·       धर्मस्य [dharmasya] = of self-knowledge = धर्म (m.) + सम्बन्धे to अश्रद्दधानाः 6/1

·       अस्य [asya] = of this = इदम् m. + adj. to धर्मस्य 6/1

·       परन्तप [parantapa] = scorcher of foes = परन्तप + सम्बोधने 1/1

·       अप्राप्य [aprāpya] = not gaining = नञ् + प्र + आप् + ल्यप् = अव्ययम्

·       माम् [mām] = me = अस्मद् m. + कर्मणि to अप्राप्य 2/1

·       निवर्तन्ते [nivartante] = they return to = नि + वृत् + लट्/कर्तरि/III/1

·       मृत्युसंसारवर्त्मनि [mṛtyusaṃsāravartmani] = in the road of saṁsāra, which is fraught with death = मृत्युसंसारवर्त्मन् n. + अधिकरणे to निवर्तन्ते 7/1

 

Arjuna, the scorcher of foes! Those people who have no faith in this self-knowledge, not gaining me, they return to/remain in the road of saṁsāra, which is fraught with death.

 

Sentence 1:

परन्तप S/1 अस्य 6/1 धर्मस्य 6/1 अश्रद्दधानाः 1/3 पुरुषाः 1/3 माम् 2/1 अप्राप्य 0 मृत्युसंसारवर्त्मनि 7/1 निवर्तन्ते III/1

Arjuna, the scorcher of foes (परन्तप S/1)! Those people (पुरुषाः 1/3) who have no faith (अश्रद्दधानाः 1/3) in this (अस्य 6/1) self-knowledge (धर्मस्य 6/1), not gaining (अप्राप्य 0) me (माम् 2/1), they return to/remain (निवर्तन्ते III/1) in the road of saṁsāra, which is fraught with death (मृत्युसंसारवर्त्मनि 7/1).

 

 

ये पुनः

अश्रद्दधानाः श्रद्धाविरहिताः आत्मज्ञानस्य धर्मस्य अस्य स्वरूपे तत्फले च नास्तिकाः पापकारिणः, असुराणाम् उपनिषदं देहमात्रात्मदर्शनमेव प्रतिपन्नाः असुतृपः पापाः पुरुषाः अश्रद्दधानाः, परन्तप, अप्राप्य मां परमेश्वरम् , मत्प्राप्तौ नैव आशङ्का इति मत्प्राप्तिमार्गभेदभक्तिमात्रमपि अप्राप्य इत्यर्थः । निवर्तन्ते निश्चयेन वर्तन्ते ; क्व ? — मृत्युसंसारवर्त्मनि मृत्युयुक्तः संसारः मृत्युसंसारः तस्य वर्त्म नरकतिर्यगादिप्राप्तिमार्गः, तस्मिन्नेव वर्तन्ते इत्यर्थः ॥ ३ ॥

 

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.