Wednesday, July 31, 2024

9th Chapter 9th Sloka

न च मां तानि कर्माणि निबध्नन्ति धनञ्जय ।

उदासीनवदासीनमसक्तं तेषु कर्मसु ॥ ९.९ ॥

 

na ca māṃ tāni karmāṇi nibadhnanti dhanañjaya |

udāsīnavadāsīnamasaktaṃ teṣu karmasu || 9.9 ||

 

0 0 माम् 2/1 तानि 1/3 कर्माणि 1/3 निबध्नन्ति III/3 धनञ्जय S/1

उदासीनवत् 0 असीनम् 2/1 असक्तम् 2/1 तेषु 7/3 कर्मसु 7/3 ॥ ९.९ ॥

 

·       [na] = do not = अव्ययम्

·       [ca] = and = अव्ययम्

·       माम् [mām] = me = अस्मद् m. + कर्मणि to निबध्नन्ति 2/1

·       तानि [tāni] = these = तद् n. + adj. कर्माणि to 1/3

·       कर्माणि [karmāṇi] = karmas = कर्मन् (n.) + कर्तरि to निबध्नन्ति 1/3

·       निबध्नन्ति [nibadhnanti] = bind = नि + बन्ध् (9P) to bind + लट्/कर्तरि/III/3

o   6.4.24 अनिदितां हल उपधायाः क्ङिति ।

·       धनञ्जय [dhanañjaya] = Dhanañjaya = धनञ्जय (m.) + सम्बोधने 1/1

·       उदासीनवत् [udāsīnavat] = as though indifferent = अव्ययम्

·       असीनम् [asīnam] = seated = असीन m. + adj. to माम् 2/1

·       असक्तम् [asaktam] = unconnected = असक्त m. + adj. to माम् 2/1

·       तेषु [teṣu] = with reference to these = तद् n. + adj. to कर्मसु 7/3

·       कर्मसु [karmasu] = karmas = कर्मन् (n.) + अधिकरणे 7/3

 

 

Dhanañjaya! These karmas do not bind me who is seated as though indifferent, who is unconnected with reference to these karmas.

 

Sentence 1:

0 0 तानि 1/3 कर्माणि 1/3 उदासीनवत् 0 असीनम् 2/1 तेषु 7/3 कर्मसु 7/3 असक्तम् 2/1 माम् 2/1 निबध्नन्ति III/3 धनञ्जय S/1 ॥ ९.९ ॥

Dhanañjaya (धनञ्जय S/1)! These (तानि 1/3) karmas (कर्माणि 1/3) do not ( 0 0) bind (निबध्नन्ति III/3) me (माम् 2/1) who is seated (असीनम् 2/1) as though indifferent (उदासीनवत् 0), who is unconnected (असक्तम् 2/1) with reference to these (तेषु 7/3) karmas (कर्मसु 7/3).

 

 

तर्हि तस्य ते परमेश्वरस्य, भूतग्रामम् इमं विषमं विदधतः, तन्निमित्ताभ्यां धर्माधर्माभ्यां सम्बन्धः स्यादिति, इदम् आह भगवान्

माम् ईश्वरं तानि भूतग्रामस्य विषमसर्गनिमित्तानि कर्माणि निबध्नन्ति धनञ्जय । तत्र कर्मणां असम्बन्धित्वे कारणमाह उदासीनवत् आसीनं यथा उदासीनः उपेक्षकः कश्चित् तद्वत् आसीनम् , आत्मनः अविक्रियत्वात् , असक्तं फलासङ्गरहितम् , अभिमानवर्जितम् अहं करोमिइति तेषु कर्मसु । अतः अन्यस्यापि कर्तृत्वाभिमानाभावः फलासङ्गाभावश्च असम्बन्धकारणम् , अन्यथा कर्मभिः बध्यते मूढः कोशकारवत् इत्यभिप्रायः ॥ ९ ॥

 

 

Sunday, July 28, 2024

9th Chapter 8th Sloka

प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः ।

भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥ ९.८ ॥

 

prakṛtiṃ svāmavaṣṭabhya visṛjāmi punaḥ punaḥ |

bhūtagrāmamimaṃ kṛtsnamavaśaṃ prakṛtervaśāt || 9.8 ||

 

प्रकृतिम् 2/1 स्वाम् 2/1 अवष्टभ्य 0 विसृजामि I/1 पुनः 0 पुनः 0

भूतग्रामम् 2/1 इमम् 2/1 कृत्स्नम् 2/1 अवशम् 0 प्रकृतेः 6/1 वशात् 5/1 ॥ ९.८ ॥

 

·       प्रकृतिम् [prakṛtim] = prakṛti = प्रकृति (f.) + कर्मणि to अवष्टभ्य 2/1

·       स्वाम् [svām] = my own = स्वा pron. f. + adj. to प्रकृतिम् 2/1

·       अवष्टभ्य [avaṣṭabhya] = keeping ~ under control = अव्ययम्

o   अव + स्था + ल्यप्

·       विसृजामि [visṛjāmi] = I create = वि + सृज् to create + लट्/कर्तरि/I/1

·       पुनः [punaḥ] = again = अव्ययम्

·       पुनः [punaḥ] = again = अव्ययम्

·       भूतग्रामम् [bhūtagrāmam] = group of beings = भूतग्राम (n.) + कर्मणि to विसृजामि 2/1

·       इमम् [imam] = this = इदम् pron. f. + adj. to भूतग्रामम् 2/1

·       कृत्स्नम् [kṛtsnam] = entire = कृत्स्न (n.) + adj. to भूतग्रामम् 2/1

·       अवशम् [avaśam] = necessarily = अव्ययम्

·       प्रकृतेः [prakṛteḥ] = of prakṛti.= प्रकृति (f.) + सम्बन्धे to वशात् 6/1

·       वशात् [vaśāt] = by the force = वश (m.) + हेतु 5/1

 

 

Sentence 1:

स्वाम् 2/1 प्रकृतिम् 2/1 अवष्टभ्य 0 प्रकृतेः 6/1 वशात् 5/1 इमम् 2/1 कृत्स्नम् 2/1 भूतग्रामम् 2/1 पुनः 0 पुनः 0 अवशम् 0 विसृजामि I/1 ॥ ९.८ ॥

Keeping my own (स्वाम् 2/1) prakṛti (प्रकृतिम् 2/1) under control (अवष्टभ्य 0), again and again (पुनः 0 पुनः 0) I create (विसृजामि I/1) this (इमम् 2/1) entire (कृत्स्नम् 2/1) group of beings (भूतग्रामम् 2/1) necessarily (अवशम् 0), by the force (वशात् 5/1) of prakṛti (प्रकृतेः 6/1).

 

 

एवम् अविद्यालक्षणाम्

प्रकृतिं स्वां स्वीयाम् अवष्टभ्य वशीकृत्य विसृजामि पुनः पुनः प्रकृतितो जातं भूतग्रामं भूतसमुदायम् इमं वर्तमानं कृत्स्नं समग्रम् अवशम् अस्वतन्त्रम् , अविद्यादिदोषैः परवशीकृतम् , प्रकृतेः वशात् स्वभाववशात् ॥ ८ ॥

 

 

 

 

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.