साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः ।
एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ॥५.४॥
sāṅkhyayogau
pṛthagbālāḥ pravadanti na paṇḍitāḥ |
ekamapyāsthitaḥ
samyagubhayorvindate phalam ||5.4||
साङ्ख्ययोगौ
2/2 पृथक् 0 बालाः 1/3 प्रवदन्ति III/3 न
0 पण्डिताः 1/3 ।
एकम्
2/1 अपि 0 आस्थितः 1/1 सम्यक् 0 उभयोः
6/2 विन्दते III/1 फलम् 2/1 ॥५.४॥
·
साङ्ख्ययोगौ [sāṅkhyayogau]
= knowledge
and karma yoga = साङ्ख्ययोग (m.) + 2/2
o
साङ्ख्यः च योगः
च साङ्क्ययोगौ (ID), तौ ।
·
पृथक् [pṛthak]
= separately = अव्ययम्
·
बालाः [bālāḥ] = those who are childish = बाल (m.) + 1/3
·
प्रवदन्ति [pravadanti]
= argue = प्र + वद् (1P) to speak, argue + लट्/कर्तरि/III/3
·
न [na] = are
not = अव्ययम्
·
पण्डिताः [paṇḍitāḥ]
= those who are
not wise = पण्डित (m.) + 1/3
·
एकम् [ekam] = one = एक (pron. m.) + कर्मणि to आस्थितः
2/1
·
अपि [api] = even
= अव्ययम्
·
आस्थितः [āsthitaḥ]
= one who
follows = आस्थित (m.) + 1/1
·
सम्यक् [samyak]
= well = अव्ययम्
·
उभयोः [ubhayoḥ]
= of both = उभ (pron. m.) + 6/1
·
विन्दते [vindate]
= gain = विद् (6U) to gain + लट्/कर्तरि/III/1
·
फलम् [phalam]
= result = फल (n.) + कर्मणि to विन्दते 2/1
Children (those who do not know),
(but) not the wise, argue that knowledge and karma yoga are different.
The person who follows even one (of the two) properly, gains the result of both.
Sentence 1:
(ये
1/3) बालाः 1/3 साङ्ख्ययोगौ 2/2 पृथक् 0 प्रवदन्ति III/3
(ते 1/3) न 0 पण्डिताः 1/3 ।
Those who are like children (बालाः 1/3),
argue (प्रवदन्ति III/3) that knowledge and karma yoga (साङ्ख्ययोगौ 2/2) are different (पृथक् 0), are not (न 0) the wise (पण्डिताः
1/3).
Sentence 2:
एकम्
2/1 अपि 0 सम्यक् 0 आस्थितः 1/1 उभयोः
6/2 फलम् 2/1 विन्दते III/1 ॥५.४॥
The person who follows (आस्थितः 1/1) even (अपि 0) one (एकम् 2/1) (of the two) properly (सम्यक्
0), gains (विन्दते III/1) the result (फलम् 2/1) of both (उभयोः 6/2).
No comments:
Post a Comment
Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.