ज्ञेयः स नित्यसन्न्यासी यो न द्वेष्टि न काङ्क्षति ।
निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥५.३॥
jñeyaḥ sa nityasannyāsī yo na dveṣṭi na kāṅkṣati |
nirdvandvo hi mahābāho sukhaṃ bandhātpramucyate ||5.3||
ज्ञेयः 1/1 सः 1/1 नित्यसन्न्यासी 1/1
यः 1/1 न 0 द्वेष्टि III/1 न 0 काङ्क्षति
III/1 ।
निर्द्वन्द्वः 1/1 हि 0 महाबाहो S/1
सुखम् 0 बन्धात् 5/1 प्रमुच्यते III/1 ॥५.३॥
·
ज्ञेयः [jñeyaḥ] = one who should be known
= ज्ञेय (m.) + 1/1
o
ज्ञा + यत् (कर्मणि, with
necessity)
·
सः [saḥ] = he = तद् (pron. m.) + 1/1
·
नित्यसन्न्यासी
[nityasannyāsī] = one
who is always a renunciate = नित्यसन्न्यासिन् (m.) + 1/1
·
यः [yaḥ] = one who = यद् (pron. m.) + 1/1
·
न [na] = does not = अव्ययम्
·
द्वेष्टि [dveṣṭi] = hate = द्विष् (2U) to
hate + लट्/कर्तरि/III/1
·
न [na] = does not = अव्ययम्
·
काङ्क्षति [kāṅkṣati] = long for = काङ्क्ष् (1P) to
long for + लट्/कर्तरि/III/1
·
निर्द्वन्द्वः
[nirdvandvaḥ] = one who is
free from the opposites (likes and dislikes) = निर्द्वन्द्व (m.) + 1/1
·
हि [hi] = because = अव्ययम्
·
महाबाहो [mahābāho] = O! Arjuna = महाबाहु (m.) + सम्बोधने 1/1
·
सुखम् [sukham] = easily = अव्ययम्
·
बन्धात् [bandhāt] = from bondage = बन्ध (m.) + अपादाने 5/1
·
प्रमुच्यते [pramucyate] = is released = प्र + मुच् (1A)
to release + लट्/कर्मणि/III/1
The person who neither hates nor longs
(for anything) should be known as always a renunciate O Arjuna, because one who
is free from the opposites (likes and dislikes) is effortlessly released from
bondage.
Sentence 1:
ज्ञेयः 1/1 सः 1/1 नित्यसन्न्यासी
1/1 यः 1/1 न 0 द्वेष्टि III/1 न 0
काङ्क्षति III/1 ।
निर्द्वन्द्वः 1/1 हि 0 महाबाहो S/1
सुखम् 0 बन्धात् 5/1 प्रमुच्यते III/1 ॥५.३॥
The person (सः 1/1) who (यः 1/1) neither
(न 0) hates (द्वेष्टि
III/1) nor (न 0) longs
(for anything) (काङ्क्षति III/1) should be known (ज्ञेयः
1/1) as always a renunciate (नित्यसन्न्यासी 1/1) O Arjuna (महाबाहो
S/1), because (हि 0) one who
is free from the opposites (likes and dislikes) (निर्द्वन्द्वः 1/1)
is effortlessly (सुखम् 0) released (प्रमुच्यते
III/1) from bondage (बन्धात् 5/1).
कस्मात् 5/1 (कर्मयोगः विशिष्यते?) इति 0 आह III/1 --
ज्ञेयः 1/1 ज्ञातव्यः 1/1 सः 1/1 कर्मयोगी 1/1 नित्यसन्न्यासी 1/1 इति 0 यः 1/1 न
0 द्वेष्टि
III/1 किञ्चित्
0 न 0 काङ्क्षति III/1 दुःखसुखे 7/1 तत्साधने 7/1 च 0 । एवंविधः 1/1 यः 1/1, कर्मणि 7/1 वर्तमानः 1/1 अपि 0 सः 1/1 नित्यसन्न्यासी 1/1 इति 0 ज्ञातव्यः 1/1 इत्यर्थः 1/1। निर्द्वन्द्वः 1/1 द्वन्द्व-वर्जितः 1/1 हि 0 यस्मात् 5/1 महाबाहो S/1 सुखम् 0 बन्धात् 5/1 अनायासेन 3/1 प्रमुच्यते III/1॥
No comments:
Post a Comment
Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.