Friday, June 17, 2016

6th Chapter 14th Sloka



पशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः ।
मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥६.१४॥

paśāntātmā vigatabhīrbrahmacārivrate sthitaḥ |
manaḥ saṃyamya maccitto yukta āsīta matparaḥ ||6.14||

पशान्तात्मा 1/1 विगतभीः 1/1 ब्रह्मचारिव्रते 7/1 स्थितः 1/1
मनः 2/1 संयम्य 0 मच्चित्तः 1/1 युक्तः 1/1 आसीत III/1 मत्परः 1/1 ॥६.१४॥


·         पशान्तात्मा [paśāntātmā] = the one whose mind is tranquil = पशान्तात्मन् (m.) + adjective to युक्तः 1/1
o   प्रकर्षेण शान्तः आत्मा अन्तःकरणं यस्य सः (116B) ।
·         विगतभीः [vigatabhīḥ] = the one who is free from fear = विगतभी (m.) + adjective to युक्तः 1/1
o   विगता भीः यस्मात् सः (115B) ।
·         ब्रह्मचारिव्रते [brahmacārivrate] = in one's commitment to the life of a brahmacārī = ब्रह्मचारिव्रत (m.) + विषये to स्थितः 7/1
·         स्थितः [vigatabhīḥ] = the one who is established = स्थित (m.) + adjective to युक्तः 1/1
·         मनः [manaḥ] = the mind = मनस् (n.) + कर्मणि to संयम्य 2/1
·         संयम्य [saṃyamya] = checking = अव्ययम्
·         मच्चित्तः [maccittaḥ] = the one who is thinking of Me = मच्चित्त (m.) + adjective to युक्तः 1/1
o   मयि परमेश्वरे चित्तम् यस्य सः (116B) ।
·         युक्तः [yuktaḥ] = the yogī, the meditator = युक्त (m.) + कर्तरि to आसीत 1/1
·         आसीत [āsīta] = may sit = आस् (2A) to sit + विधिलिङ्/कर्तरि/III/1
·         मत्परः [matparaḥ] = the one who is having Me as the ultimate goal = मत्पर (m.) + adjective to युक्तः 1/1
o   अहं परः यस्य सः (116B) ।


Being the one whose mind is tranquil, who is free from fear, established in one's commitment to the life of a brahmacārī, checking the mind, may (that) yogī (meditator) sit thinking of Me, having Me as the ultimate goal.

Sentence 1:
पशान्तात्मा 1/1 विगतभीः 1/1 ब्रह्मचारिव्रते 7/1 स्थितः 1/1
मनः 2/1 संयम्य 0 मच्चित्तः 1/1 मत्परः 1/1 युक्तः 1/1 आसीत III/1 ॥६.१४॥
Being the one whose mind is tranquil (पशान्तात्मा 1/1), who is free from fear (विगतभीः 1/1), established (स्थितः 1/1) in one's commitment to the life of a brahmacārī (ब्रह्मचारिव्रते 7/1), checking (संयम्य 0) the mind (मनः 2/1), may (that) yogī (युक्तः 1/1) (meditator) sit (आसीत III/1) thinking of Me (मच्चित्तः 1/1), having Me as the ultimate goal (मत्परः 1/1).


किञ्च

।।6.14।। --
प्रशान्तात्मा प्रकर्षेण शान्तः आत्मा अन्तःकरणं यस्य सोऽयं प्रशान्तात्मा, विगतभीः विगतभयः,
ब्रह्मचारिव्रते स्थितः ब्रह्मचारिणो व्रतं ब्रह्मचर्यं गुरुशुश्रूषाभिक्षान्नभुक्त्यादि तस्मिन् स्थितः,
तदनुष्ठाता भवेदित्यर्थः। किञ्च, मनः संयम्य मनसः वृत्तीः उपसंहृत्य इत्येतत्, मच्चित्तः मयि
परमेश्वरे चित्तं यस्य सोऽयं मच्चित्तः, युक्तः समाहितः सन् आसीत उपविशेत्। मत्परः अहं परो यस्य सोऽयं मत्परो भवति। कश्चित् रागी स्त्रीचित्तः, तु स्त्रियमेव परत्वेन गृह्णाति; किं तर्हि? राजानं महादेवं वा। अयं तु मच्चित्तो मत्परश्च।।

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.