Sunday, June 30, 2024

9th Chapter 1st Sloka

श्रीभगवानुवाच ।

इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ।

ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ ९.१॥

 

śrībhagavānuvāca |

idaṃ tu te guhyatamaṃ pravakṣyāmyanasūyave |

jñānaṃ vijñānasahitaṃ yajjñātvā mokṣyase:'śubhāt || 9.1||

 

श्रीभगवान् 1/1 उवाच III/1

इदम् 2/1 तु 0 ते 4/1 गुह्यतमम् 2/1 प्रवक्ष्यामि I/1 अनसूयवे 4/1

ज्ञानम् 2/1 विज्ञानसहितम् 2/1 यत् 2/1 ज्ञात्वा 0 मोक्ष्यसे II/1 अशुभात् 5/1 ॥ ९.१॥

 

·       श्रीभगवान् [śrībhagavān] = śrī bhagavān = श्रीभगवत् + कर्तरि to उवाच 1/1

·       उवाच [uvāca] = said = ब्रू + लिट्/कर्तरि/III/1

·       इदम् [idam] = this = इदम् n. + adj. to ज्ञानम् 2/1

·       तु [tu] = whereas = अव्ययम्

·       ते [te] = to you = युष्मद् m. सम्प्रदाने to प्रवक्ष्यामि 4/1

·       गुह्यतमम् [guhyatamam] = the most secret = गुह्यतम n. + adj. to ज्ञानम् 2/1

·       प्रवक्ष्यामि [pravakṣyāmi] = I shall tell clearly = प्र + वच् + लृट्/कर्तरि/I/1

·       अनसूयवे [anasūyave] = one without असूया, calumny= अनसूयु m. + adj. to ते 4/1

·       ज्ञानम् [jñānam] = knowledge = ज्ञान (n.) + कर्मणि to प्रवक्ष्यामि 2/1

·       विज्ञानसहितम् [vijñānasahitam] = together with immediate knowledge = विज्ञानसहित n. + adj. to ज्ञानम् 2/1

·       यत् [yat] = which = यद् n. + 2/1

·       ज्ञात्वा [jñātvā] = knowing = अव्ययम्

·       मोक्ष्यसे [mokṣyase] = you will be released = मोक्ष् to be free + लृट्/कर्मणि/II/1

·       अशुभात् [aśubhāt] = from all that is inauspicious = अशुभ n. + अपादाने to मोक्ष्यसे + 5/1

 

Śrī  Bhagavān said.

Now, I will clearly explain to you (who are) without calumny, this most secret knowledge together with immediate knowledge, knowing which you will be released from all that is inauspicious.

 

Sentence 1:

श्रीभगवान् 1/1 उवाच III/1

Śrī  bhagavān (श्रीभगवान् 1/1) said (उवाच III/1).

 

Sentence 2:

इदम् 2/1 तु 0 गुह्यतमम् 2/1 विज्ञानसहितम् 2/1 ज्ञानम् 2/1 अनसूयवे 4/1 ते 4/1 प्रवक्ष्यामि I/1

Now (तु 0), I will clearly explain (प्रवक्ष्यामि I/1) to you (ते 4/1) (who are) without calumny (अनसूयवे 4/1), this (इदम् 2/1) most secret (गुह्यतमम् 2/1) knowledge (ज्ञानम् 2/1) together with immediate knowledge (विज्ञानसहितम् 2/1),

 

Sentence 2-1:

यत् 2/1 ज्ञात्वा 0 अशुभात् 5/1 मोक्ष्यसे II/1 ॥ ९.१॥

knowing (ज्ञात्वा 0) which (यत् 2/1) you will be released (मोक्ष्यसे II/1) from all that is inauspicious (अशुभात् 5/1).

 

अष्टमे नाडीद्वारेण धारणायोगः सगुणः उक्तः । तस्य च फलम् अग्न्यर्चिरादिक्रमेण कालान्तरे ब्रह्मप्राप्तिलक्षणमेव अनावृत्तिरूपं निर्दिष्टम् ।तत्र अनेनैव प्रकारेण मोक्षप्राप्तिफलम् अधिगम्यते, न अन्यथाइति तदाशङ्काव्याविवर्तयिषया श्रीभगवान् उवाच

इदं ब्रह्मज्ञानं वक्ष्यमाणम् उक्तं च पूर्वेषु अध्यायेषु, तत् बुद्धौ संनिधीकृत्य इदम् इत्याह । तुशब्दो विशेषनिर्धारणार्थः । इदमेव तु सम्यग्ज्ञानं साक्षात् मोक्षप्राप्तिसाधनम् वासुदेवः सर्वमिति’ (भ. गी. ७ । १९) आत्मैवेदं सर्वम्’ (छा. उ. ७ । २५ । २) एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) इत्यादिश्रुतिस्मृतिभ्यः ; नान्यत् , ‘अथ ते येऽन्यथातो विदुः अन्यराजानः ते क्षय्यलोका भवन्ति’ (छा. उ. ७ । २५ । २) इत्यादिश्रुतिभ्यश्च । ते तुभ्यं गुह्यतमं गोप्यतमं प्रवक्ष्यामि कथयिष्यामि अनसूयवे असूयारहिताय । किं तत् ? ज्ञानम् । किंविशिष्टम् ? विज्ञानसहितम् अनुभवयुक्तम् , यत् ज्ञात्वा प्राप्य मोक्ष्यसे अशुभात् संसारबन्धनात् ॥ १ ॥

 

 

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.