श्रीभगवानुवाच ।
मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः ।
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥७.१॥
śrībhagavānuvāca |
mayyāsaktamanāḥ pārtha yogaṃ yuñjanmadāśrayaḥ |
asaṃśayaṃ samagraṃ māṃ yathā
jñāsyasi tacchṛṇu ||7.1||
श्रीभगवान् 1/1 उवाच III/1 ।
मयि 7/1 आसक्तमनाः 1/1
पार्थ S/1 योगम् 2/1 युञ्जन् 1/1 मदाश्रयः 1/1 ।
असंशयम् 0 समग्रम् 0 माम् 2/1 यथा 0 ज्ञास्यसि II/1 तत् 2/1 शृणु II/1 ॥७.१॥
·
श्रीभगवान् [śrībhagavān] = śrībhagavān = श्रीभगवत् m. + कर्तरि to उवाच 1/1
·
उवाच [uvāca] = said = वच् to say + लिट्/कर्तरि/III/1
·
मयि [mayi] = in Me = अस्मद्
m. + अधिकरणे to आसक्तमनाः 7/1
·
आसक्तमनाः [āsaktamanāḥ] = the one whose mind is committed = आसक्तमनस् m. + adj. to (त्वम्) 1/1
आसक्तं मनः यस्य सः आसक्तमनाः । (116B)
·
पार्थ [pārtha] = Pārtha = पार्थ
m. + सम्बोधने 1/1
·
योगम् [yogam] = to yoga = योग (m.) कर्मणि to युञ्जन् 2/1
·
युञ्जन् [yuñjan] = taking = युञ्जत्
m. + adj. to (त्वम्) 1/1
·
मदाश्रयः [madāśrayaḥ] = one who is surrendered to me = मदाश्रय m. + adj. to
(त्वम्) 1/1
अहम् आश्रयः यस्य सः मदाश्रयः । (116B) अस्मद् +
सुँ + आश्रय + सुँ => मद् + आश्रय
·
असंशयम् [asaṃśayam] = without any doubt = अव्ययम्
·
समग्रम् [samagram] = totally = अव्ययम्
·
माम् [mām] = Me = अस्मद् m. + कर्मणि to ज्ञास्यसि
2/1
·
यथा [yathā] = in
which way = अव्ययम्
·
ज्ञास्यसि [jñāsyasi] = you will know = ज्ञा to know + लृट्/कर्तरि/II/1
·
तत् [tat] = that = तद् n. + कर्मणि to शृणु 2/1
·
शृणु [śṛṇu] = may you listen = श्रु to listen + लोट्/कर्तरि/II/1
Śrī Bhagavān said.
Pārtha ! With a mind committed to me by
taking to yoga, and having surrendered to me, please listen to the way
in which you will know me totally without any doubt.
Sentence 1:
Śrī Bhagavān (श्रीभगवान् 1/1) said (उवाच III/1).
Sentence 2:
Pārtha (पार्थ S/1)! With a mind committed (आसक्तमनाः 1/1) to me (मयि 7/1) by taking (युञ्जन्
1/1) to yoga (योगम् 2/1), and having surrendered to me (मदाश्रयः 1/1), please listen (शृणु II/1) to that (तत् 2/1) in which
way (यथा 0) you will
know (ज्ञास्यसि II/1) me (माम् 2/1) totally (समग्रम् 0), without
any doubt (असंशयम् 0).
“योगिनामपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान्भजते
यो मां स मे युक्ततमो मतः” (भ. 6.47) इति 0 प्रश्न-बीजम् 2/1 उपन्यस्य
0, स्वयम् 0
एव 0 “ईदृशम् 1/1 मदीयम् 1/1 तत्त्वम् 1/1, एवम् 0
मद्गतान्तरात्मा 1/1 स्यात् III/1” इत्येतत् 2/1 विवक्षुः 1/1 श्रीभगवान् 1/1 उवाच
III/1 –
मयि 7/1 वक्ष्यमाण-विशेषणे 7/1 परमेश्वरे 7/1 आसक्तम् 1/1 मनः 1/1 यस्य 6/1 सः 1/1 मयि 7/1 आसक्तमनाः 1/1, हे 0 पार्थ S/1 योगम् 2/1 युञ्जन् 1/1 मनः-समाधानम् 2/1 कुर्वन् 1/1, मदाश्रयः 1/1 अहम् 1/1 एव 0 परमेश्वरः 1/1 आश्रयः 1/1 यस्य 6/1 सः 1/1 मदाश्रयः 1/1 । यः 1/1 हि 0 कश्चित् 0 पुरुषार्थेन 3/1 केनचित् 0 अर्थी 1/1 भवति III/1 सः 1/1 तत्साधनम् 2/1 कर्म 2/1 अग्निहोत्र-आदि 2/1 तपः 2/1 दानम् 2/1 वा 0 किञ्चित् 0 आश्रयम् 2/1 प्रतिपद्यते III/1, अयम् 1/1 तु 0 योगी 1/1 माम् 2/1 एव 0 आश्रयम् 2/1 प्रतिपद्यते III/1, हित्वा 0 अन्यत् 2/1 साधन-अन्तरम् 2/1 मयि 7/1 एव 0 आसक्त-मनाः 1/1 भवति III/1। यः 1/1 त्वम् 1/1 एवंभूतः 1/1 सन् 1/1 असंशयम् 0 समग्रम् 0 समस्तम् 0 विभूति-बल-शक्ति-ऐश्वर्य-आदि-गुण-संपन्नम् 2/1 माम् 2/1 यथा 0 येन 3/1 प्रकारेण 3/1 ज्ञास्यसि II/1 संशयम् 2/1 अन्तरेण 0 “एवम् 0 एव 0 भगवान् 1/1” इति 0, तत् 2/1 शृणु II/1 उच्यमानम् 2/1 मया 3/1 ॥७.१॥
मयि 7/1 वक्ष्यमाण-विशेषणे 7/1 परमेश्वरे 7/1 आसक्तम् 1/1 मनः 1/1 यस्य 6/1 सः 1/1 मयि 7/1 आसक्तमनाः 1/1, हे 0 पार्थ S/1 योगम् 2/1 युञ्जन् 1/1 मनः-समाधानम् 2/1 कुर्वन् 1/1, मदाश्रयः 1/1 अहम् 1/1 एव 0 परमेश्वरः 1/1 आश्रयः 1/1 यस्य 6/1 सः 1/1 मदाश्रयः 1/1 । यः 1/1 हि 0 कश्चित् 0 पुरुषार्थेन 3/1 केनचित् 0 अर्थी 1/1 भवति III/1 सः 1/1 तत्साधनम् 2/1 कर्म 2/1 अग्निहोत्र-आदि 2/1 तपः 2/1 दानम् 2/1 वा 0 किञ्चित् 0 आश्रयम् 2/1 प्रतिपद्यते III/1, अयम् 1/1 तु 0 योगी 1/1 माम् 2/1 एव 0 आश्रयम् 2/1 प्रतिपद्यते III/1, हित्वा 0 अन्यत् 2/1 साधन-अन्तरम् 2/1 मयि 7/1 एव 0 आसक्त-मनाः 1/1 भवति III/1। यः 1/1 त्वम् 1/1 एवंभूतः 1/1 सन् 1/1 असंशयम् 0 समग्रम् 0 समस्तम् 0 विभूति-बल-शक्ति-ऐश्वर्य-आदि-गुण-संपन्नम् 2/1 माम् 2/1 यथा 0 येन 3/1 प्रकारेण 3/1 ज्ञास्यसि II/1 संशयम् 2/1 अन्तरेण 0 “एवम् 0 एव 0 भगवान् 1/1” इति 0, तत् 2/1 शृणु II/1 उच्यमानम् 2/1 मया 3/1 ॥७.१॥
No comments:
Post a Comment
Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.