Monday, August 24, 2015

2nd Chapter 53rd Sloka

श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला ।
समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥२.५३॥

śrutivipratipannā te yadā sthāsyati niścalā |
samādhāvacalā buddhistadā yogamavāpsyasi ||2.53||

श्रुतिविप्रतिपन्ना 1/1 ते 6/1 यदा 0 स्थास्यति III/1 निश्चला 1/1
समाधौ 7/1 अचला 1/1 बुद्धिः 1/1 तदा 0 योगम् 2/1  अवाप्स्यसि II/1  ॥२.५३॥


·         श्रुतिविप्रतिपन्ना [śrutivipratipannā] = distracted by the Vedas = श्रुतिविप्रतिपन्ना (f.) + adj. to बुद्धिः 1/1
o   वि + प्रति + पद् + क्त (कर्मणि) = विप्रतिपन्न
o   श्रुतिभिः विप्रतिपन्ना श्रुतिविप्रतिपन्ना (3T)
·         ते [te] = your = युष्मद् (pron. m.) + 6/1
·         यदा [yadā] = when = अव्ययम्
·         स्थास्यति [sthāsyati] = will established = स्था (1P) to stay + लृट्/कर्तरि/III/1
·         निश्चला [niścalā] = remain steady = निश्चला (f.) + adj. to बुद्धिः 1/1
·         समाधौ [samādhau] = in the ātmā = समाधि (f.) + adj. to बुद्धिः 1/1
·         अचला [acalā] = firm = अचला (f.) + adj. to बुद्धिः 1/1
·         बुद्धिः [buddhiḥ] = intellect = बुद्धियुक्त (f.) + 1/1
·         तदा [tadā] = then = अव्ययम्
·         योगम् [yogam] = yoga = योग (m.) + कर्मणि. to अवाप्स्यसि 2/1
·         अवाप्स्यसि [avāpsyasi] = you will gain = अव + आप् (1P) to go + लृट्/कर्तरि/II/1


When your mind is no longer distracted by the Vedas (which present various means and ends to be gained) it will remain steady, firmly established in the self. Then you will gain self-knowledge.


Sentence 1 (यद्-clause):
यदा 0 ते 6/1 श्रुतिविप्रतिपन्ना 1/1 बुद्धिः 1/1 समाधौ 7/1 निश्चला 1/1 अचला 1/1 स्थास्यति III/1
When (यदा 0) your (ते 6/1) mind (बुद्धिः 1/1) is no longer (स्थास्यति III/1) distracted by the Vedas (श्रुतिविप्रतिपन्ना 1/1) it will remain steady (निश्चला 1/1), firmly established (अचला 1/1) in the self (समाधौ 7/1).


Sentence 2 (तद्-clause):
तदा 0 (त्वम् 1/1) योगम् 2/1  अवाप्स्यसि II/1  ॥२.५३॥
Then (तदा 0) you (त्वम् 1/1) will gain (अवाप्स्यसि II/1  ) self-knowledge (योगम् 2/1  ).


मोहकलिल-अत्यय-द्वारेण 3/1 लब्ध-अत्म-विवेक--प्रज्ञः 1/1 कदा 0 कर्मयोगजं 2/1 फलं 2/1 परमार्थ-योगम् 2/1 अवाप्स्यामि I/1 इति 0 चेत् 0, तत् 2/1 शृणु II/1 --
श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला।
समाधावचला बुद्धिस्तदा योगमवाप्स्यसि।।2.53।।

(2.53) – श्रुति-विप्रतिपन्ना 1/1 अनेक-साध्य-साधन-संबन्ध-प्रकाशन-श्रुतिभिः 3/3 श्रवणैः 3/3 प्रवृत्ति-निवृत्ति-लक्षणैः 3/3 विप्रतिपन्ना 1/1 नानाप्रतिपन्ना 1/1 विक्षिप्ता 1/1 सती 1/1 ते 6/1 तव 6/1 बुद्धिः 1/1 यदा 0 = यस्मिन् 7/1 काले 7/1 स्थास्यति III/1 = स्थिरीभूता 1/1 भविष्यति III/1 निश्चला 1/1 विक्षेप-चलन-वर्जिता 1/1 सती 1/1 समाधौ 7/1, समाधीयते III/1 चित्तम् 1/1 अस्मिन् 7/1 इति समाधिः 1/1 आत्मा 1/1, तस्मिन् 7/1 आत्मनि 7/1 इत्येतत् 1/1 अचला 1/1 तत्र 0 अपि 0 विकल्प-वर्जिता 1/1 इत्येतत् 1/1 बुद्धिः 1/1 अन्तःकरणम् 1/1 तदा 0 तस्मिन् 7/1 काले 7/1 योगम् 2/1 अवाप्स्यसि II/1 विवेक-प्रज्ञां 2/1 समाधिं 2/1 प्राप्स्यसि II/1।।

Monday, August 17, 2015

2nd Chapter 52nd Sloka

यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ।
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥२.५२॥

yadā te mohakalilaṃ buddhirvyatitariṣyati |
tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca ||2.52||

यदा 0 ते 6/1 मोहकलिलम् 2/1 बुद्धिः 1/1 व्यतितरिष्यति III/1
तदा 0 गन्तासि II/1 निर्वेदम् 2/1 श्रोतव्यस्य 6/1 श्रुतस्य 6/1 0 ॥२.५२॥

·         यदा [yadā] = when = अव्ययम्
·         ते [te] = your = युष्मद् (pron. m.) + 6/1
·         मोहकलिलम् [mohakalilam] = the impurity of delusion = मोहकलिल (n.) + कर्मणि. to व्यतितरिष्यति 2/1
o   मोहः एव कलिलं मोहकलिलम् । कर्मधारयतत्पुरुषसमासः
·         बुद्धिः [buddhiḥ] = intellect = बुद्धियुक्त (f.) + 1/1
·         व्यतितरिष्यति [vyatitariṣyati] = will cross = वि + अति + तॄ (1P) to cross + लृट्/कर्तरि/III/1
·         तदा [tadā] = then = अव्ययम्
·         गन्तासि [gantāsi] = you will gain = गम् (1P) to go + लुट्/कर्तरि/II/1
·         निर्वेदम् [nirvedam] = dispassion = निर्वेद (m.) + कर्मणि. to गन्तासि 2/1
·         श्रोतव्यस्य [śrotavyasya] = what is yet to be heard = श्रोतव्य (n.) + 6/1
·         श्रुतस्य [śrutasya] = what has already heard = श्रुत (n.) + 6/1
·         [ca] = and = अव्ययम्


When your intellect crosses over the impurity of delusion, then you shall gain a dispassion towards what has been heard and what is yet to be heard.


यदा 0 ते 6/1 बुद्धिः 1/1 मोहकलिलम् 2/1 व्यतितरिष्यति III/1
तदा 0 निर्वेदम् 2/1 श्रोतव्यस्य 6/1 श्रुतस्य 6/1 0 गन्तासि II/1 ॥२.५२॥

Sentence 1 (यद्-clause):
यदा 0 ते 6/1 बुद्धिः 1/1 मोहकलिलम् 2/1 व्यतितरिष्यति III/1
When (यदा 0) your (ते 6/1) intellect (बुद्धिः 1/1) crosses over (व्यतितरिष्यति III/1) the impurity of delusion (मोहकलिलम् 2/1),

Sentence 2 (तद्-clause):
तदा 0 निर्वेदम् 2/1 श्रोतव्यस्य 6/1 श्रुतस्य 6/1 0 गन्तासि II/1 ॥२.५२॥

Then (तदा 0) you shall gain (गन्तासि II/1) a dispassion (निर्वेदम् 2/1) towards what has been heard (श्रुतस्य 6/1) and ( 0) what is yet to be heard (श्रोतव्यस्य 6/1).


योग-अनुष्ठान-जनित-सत्त्वशुद्ध-जा 1/1 बुद्धिः 1/1 कदा 0 प्राप्स्यते III/1 इत्युच्यते III/1
यदा 0 ते 6/1 मोहकलिलम् 2/1 बुद्धिः 1/1 व्यतितरिष्यति III/1
तदा 0 गन्तासि II/1 निर्वेदम् 2/1 श्रोतव्यस्य 6/1 श्रुतस्य 6/1 0 ॥२.५२॥
यदा 0 यस्मिन् 7/1 काले 7/1 ते 6/1 तव 6/1 मोहकलिलं 2/1 मोह-आत्मकम् 2/1विवेकरूपं 2/1 कालुष्यं 2/1 येन 3/1 (मोहकलिलेन 3/1) आत्मानात्मविवेकबोधं 2/1 कलुषीकृत्य 0 विषयं 2/1 प्रति 0न्तःकरणं 1/1 प्रवर्तते III/1, तत् 2/1 (मोहकलिलम् 2/1) तव 6/1 बुद्धिः 1/1 व्यतितरिष्यति III/1 व्यतिक्रमिष्यति III/1, अतिशुद्धभावम् 2/1पत्स्यते आङ् + पद् + लृट्/कर्तरि/III/1 इत्यर्थः।

दा 0 तस्मिन् 7/1 काले 7/1 गन्तासि II/1 प्राप्स्यसि II/1 निर्वेदं 2/1 वैराग्यं 2/1 श्रोतव्यस्य 6/1 श्रुतस्य 6/1 0, तदा 0 श्रोतव्यं 1/1 श्रुतं 1/1 0 ते 6/1 निष्फलं 1/1 प्रतिभाति III/1 इति 0भिप्रायः 1/1।।


Saturday, August 15, 2015

2nd Chapter 51st Sloka

कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ।
जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥२.

karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ |
janmabandhavinirmuktāḥ padaṃ gacchantyanāmayam ||2.51||

कर्मजम् 2/1 बुद्धियुक्ताः 1/3 हि 0 फलम् 2/1 त्यक्त्वा 0 मनीषिणः 1/3
जन्मबन्धविनिर्मुक्ताः 1/3 पदम् 2/1 गच्छन्ति III/3नामयम् 2/1 ॥२.५१॥

·         कर्मजम् [karmajam] = born of action = कर्मज (n.) + adj. to फलम् 2/1
·         बुद्धियुक्ताः [buddhiyuktāḥ] = those who are endowed with the samatva-buddhi = बुद्धियुक्त (m.) + 1/3
·         हि [hi] = indeed = अव्ययम्
·         फलम् [phalam] = result = फल (n.) + कर्मणि to त्यक्त्वा 2/1
·         त्यक्त्वा [tyaktvā] = having given up = अव्ययम्
·         मनीषिणः [manīṣiṇaḥ] = the wise = मनीषिन् (m.) + 1/3
o   मनीषा अस्य अस्ति इति
·         जन्मबन्धविनिर्मुक्ताः [janmabandhavinirmuktāḥ] = those who are free from the bondage of birth = जन्मबन्धनिविर्मुक्त (m.) + 1/3
o   जन्म एव बन्धः इति जन्मबन्धः । कर्मधारयतत्पुरुषसमासः
o   जन्मबन्धेन विनिर्मुक्ताः जन्मबन्धविनिर्मुक्ताः । तृतीयातत्पुरुषसमासः
·         पदम् [padam] = the end = पद (n.) + कर्मणि to गच्छन्ति 2/1
·         गच्छन्ति [gacchanti] = they gain = गम् (1P) to go + लट्/कर्तरि/III/3
·         अनामयम् [anāmayam] = free from all afflictions = अनामय (n.) + adj. to पदम् 2/1
o   अविद्यमानम् आमयम् यस्मिन् इति अनामयम् । NB

The wise, endowed with the attitude of karma-yoga, having given up the results of action free from the bondage of birth indeed accomplish the end that is free from all afflictions.

Sentence 1:
कर्मजम् 2/1 फलम् 2/1 त्यक्त्वा 0 मनीषिणः 1/3 बुद्धियुक्ताः 1/3 जन्मबन्धविनिर्मुक्ताः 1/3 नामयम् 2/1 पदम् 2/1 हि 0 गच्छन्ति III/3 ॥२.५१॥
The wise (मनीषिणः 1/3), endowed with the attitude of karma-yoga (बुद्धियुक्ताः 1/3), having given up (त्यक्त्वा 0) the results (फलम् 2/1) of action (कर्मजम् 2/1) free from the bandage of birth (जन्मबन्धविनिर्मुक्ताः 1/3) indeed (हि 0) accomplish (गच्छन्ति III/3) the end (पदम् 2/1) that is free from all afflictions (अनामयम् 2/1).


Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.