Saturday, July 25, 2015

2nd Chapter 48th Sloka

योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय ।
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥२.४८॥

yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanañjaya |
siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate ||2.48||

योगस्थः 1/1 कुरु II/1 कर्माणि 2/3 सङ्गम् 2/1 त्यक्त्वा 0 धनञ्जय 8/1
सिद्ध्यसिद्ध्योः 7/2 समः 1/1 भूत्वा 0 समत्वम् 1/1 योगः 1/1 उच्यते III/1 ॥२.४८॥

·         योगस्थः [yogasthaḥ] = the one who remains steadfast in yoga = योगस्थ (m.) + 1/1
·         कुरु  [kuru] = do = कृ (8U) to do + लोट्/कर्तरि/II/1
·         कर्माणि [karmāṇi] = actions to be done, duties = कर्मन् (n.) + 2/3
·         सङ्गम् [saṅgam] = attachment = सङ्ग (m.) + 2/1
·         त्यक्त्वा  [tyaktvā] = having given up = अव्ययम्
o   त्यज् (1P) to give up + क्त्वा (…ed)
·         धनञ्जय [Dhanañjaya] = the one who conquer over the wealth (another name of Arjuna) = धनञ्जय (m.) + सम्बोधने 1/1
·         सिद्ध्यसिद्ध्योः [siddhyasiddhyoḥ] = with reference to success and failure = सिद्ध्यसिद्धि (f.) + 7/2
o   सिद्धिः च असिद्धिः च सिद्ध्यसिद्धी । इतरेतरद्वन्द्वसमासः
·         समः [samaḥ] = the same = सम (m.) + 1/1
·         भूत्वा [bhūtvā] = having been = अव्ययम्
o   भू (1P) to be + क्त्वा (…ed)
·         समत्वम् [samatvam] = evenness of the mind = समत्व (n.) + 1/1
·         योगः [yogaḥ] = yoga = योग (m.) + 1/1
·         उच्यते [ucyate] = is said = वच् (2P) to say + लट्/कर्मणि/III/1


O! Dhanañjaya! Remaining steadfast in yoga, perform actions, abandoning attachment, remaining the same to success and failure alike. This evenness of mind is called yoga.

Sentence 1:
धनञ्जय 8/1 सङ्गम् 2/1 त्यक्त्वा 0 सिद्ध्यसिद्ध्योः 7/2 समः 1/1 भूत्वा 0 योगस्थः 1/1 कर्माणि 2/3 कुरु II/1
धनञ्जय 8/1 (O! Dhanañjaya!) त्यक्त्वा 0 (giving up) सङ्गम् 2/1 (attachment), भूत्वा 0 (being) समः 1/1 (the same) सिद्ध्यसिद्ध्योः 7/2 (in success and failure), योगस्थः 1/1 (being steadfast in yoga) कुरु II/1 (perform) कर्माणि 2/3 (actions to be done).

Sentence 2:
समत्वम् 1/1 योगः 1/1 उच्यते III/1 ॥२.४८॥
समत्वम् 1/1 (The evenness) उच्यते III/1 (is called) योगः 1/1 (yoga)॥२.४८॥

यदि 0 कर्मफलप्रयुक्तेन 3/1 0 कर्तव्यं 1/1 कर्म 1/1, कथं 0 तर्हि 0 कर्तव्यम् 1/1 इति 0; उच्यते III/1 --
 (2.48) – योगस्थः 1/1 सन् 1/1 कुरु II/1 कर्माणि 2/3 केवलम् 0 ईश्वरार्थम् 0; तत्र 0 अपि 0 'ईश्वरः 1/1 मे 6/1 तुष्यतु III/1' इति 0 सङ्गं 2/1 त्यक्त्वा 0 धनञ्जय 8/1। फलतृष्णाशून्येन 3/1 क्रियमाणे 7/1 कर्मणि 7/1 सत्त्वशुद्धिजा 1/1 ज्ञानप्राप्तिलक्षणा 1/1 सिद्धिः 1/1, तद्-विपर्ययजा 1/1 असिद्धिः 1/1, तयोः 7/2 सिद्ध्यसिद्ध्योः 7/2 अपि 0 समः 1/1 तुल्यः 1/1 भूत्वा 0 कुरु II/1 कर्माणि 2/3 कः 1/1 असौ 1/1 योगः 1/1यत्रस्थः कुरु इति उक्तम् 1/1? इदम् 1/1 एव तत् 1/1 -- सिद्ध्यसिद्ध्योः 7/2 समत्वं 1/1 योगः 1/1 उच्यते III/1।।

Wednesday, July 1, 2015

2nd Chapter 47th Sloka

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥२.४७॥

karmaṇyevādhikāraste mā phaleṣu kadācana |
mā karmaphalaheturbhūrmā te saṅgo'stvakarmaṇi ||2.47||

कर्मणि 7/1 एव 0 अधिकारः 1/1 ते 6/1 मा 0 फलेषु 7/3 कदाचन 0
मा 0 कर्मफलहेतुः 1/1 भूः II/1 मा 0 ते 6/1 सङ्गः 1/1 अस्तु III/1 अकर्मणि 7/1 ॥२.४७॥

·         कर्मणि [karmaṇi] = in action = कर्मन् (n.) + 7/1
·         एव [eva] = only = अव्ययम्
·         अधिकारः [adhikāraḥ] = choice = अधिकार (m.) + 1/1
·         ते [te] = your = युष्मद् (pron. m.) + 6/1
·         मा [mā] = not = अव्ययम्
·         फलेषु [phaleṣu] = in the results = फल (n.) + 7/3
·         कदाचन [kadācana] = anytime = अव्ययम्
o   कदा + चन (a particle attached to interrogative  pronoun to make indefinite pronoun)
·         मा [mā] = not = अव्ययम्
·         कर्मफलहेतुः [karmaphalahetuḥ] = the cause of the results = कर्मफलहेतु (m.) + 1/1
·         भूः [bhūḥ] = be = भू (1P) to be + लुङ्/कर्तरि/II/1
o   By न माङ्योगे । ~ अट्, the अट्-आगम does not come.
·         मा [mā] = not = अव्ययम्
·         ते [te] = your = युष्मद् (pron. m.) + 6/1
·         सङ्गः [saṅgaḥ] = attachment = सङ्ग (m.) + 1/1
·         अस्तु  [astu] = be = अस् (2P) to be + लोट्/कर्तरि/III/1
·         अकर्मणि [akarmaṇi] = in inaction = अकर्मन् (n.) + 7/1


Your choice is in action only, never in the results thereof. Do not be the author of the results of action. Let your attachment not be to inaction.

Sentence 1:
ते 6/1 अधिकारः 1/1 कर्मणि 7/1 एव 0, मा 0 फलेषु 7/3 कदाचन 0
Your (ते 6/1) choice (अधिकारः 1/1) is in action (कर्मणि 7/1) only (एव 0), never (मा 0) in the results (फलेषु 7/3) thereof (कदाचन 0).

Sentence 2:
मा 0 कर्मफलहेतुः 1/1 भूः II/1
Do not be (मा 0 भूः II/1) the author of the results of action (कर्मफलहेतुः 1/1).

Sentence 3:
ते 6/1 सङ्गः 1/1 अकर्मणि 7/1 मा 0 अस्तु III/1 ॥२.४७॥
Let your (ते 6/1) attachment (सङ्गः 1/1) not be (मा 0 अस्तु III/1) to inaction (अकर्मणि 7/1).



तव 6/1 0 --
 (2.47) – कर्मणि 7/1 एव 0 अधिकारः 1/1 0 ज्ञाननिष्ठायां 7/1 ते 6/1 तव 6/1 तत्र 0 0 कर्म 2/1 कुर्वतः 6/1 मा 0 फलेषु 7/3 अधिकारः 1/1 अस्तु III/1, कर्मफलतृष्णा 1/1 मा 0 भूत् III/1 कदाचन 0 कस्याञ्चित् 7/1 अपि 0 अवस्थायाम् 7/1 इत्यर्थः 1/1 यदा 0 कर्मफले 7/1 तृष्णा 1/1 ते 6/1 स्यात् III/1 तदा 0 कर्मफलप्राप्तेः 6/1 हेतुः 1/1 स्याः II/1, एवं 0 मा 0 कर्मफलहेतुः 1/1 भूः II/1। यदा 0 हि 0 कर्मफलतृष्णाप्रयुक्तः 1/1 कर्मणि 7/1 प्रवर्तते III/1 तदा 0 कर्मफलस्य 6/1 एव 0 जन्मनः 6/1 हेतुः 1/1 भवेत् III/1 यदि 0 कर्मफलं 1/1 0 इष्यते III/1, किं 0 कर्मणा 3/1 दुःखरूपेण 3/1? इति 0 मा 0 ते 6/1 तव 6/1 सङ्गः 1/1 अस्तु III/1 अकर्मणि 7/1 अकरणे 7/1 प्रीतिः 1/1 मा 0 भूत् III/1।।

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.