Friday, May 29, 2015

2nd Chapter 40th Sloka

नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ।
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥२.४०॥

nehābhikramanāśo'sti pratyavāyo na vidyate |
svalpamapyasya dharmasya trāyate mahato bhayāt ||2.40||

0 इह 0 अभिक्रमनाशः 1/1 अस्ति III/1 प्रत्यवायः 1/1 0 विद्यते III/1
स्वल्पम् 1/1 अपि 0 अस्य 6/1 धर्मस्य 6/1 त्रायते III/1 महतः 5/1 भयात् 5/1 ॥२.४०॥

·         [na] = not = अव्ययम्
·         इह  [iha] = in this = अव्ययम्
·         अभिक्रमनाशः [abhikramanāśaḥ] = waste of effort = अभिक्रमनाश (m.) + 1/1
अभिक्रमस्य नाशः (6T)
·         अस्ति [asti] = is = अस् (2P) to be + लट्/कर्तरि/III/1
·         प्रत्यवायः [pratyavāyaḥ] = production of opposite results = प्रत्यवाय (m.) + 1/1
·         [na] = not = अव्ययम्
·         विद्यते [vidyate] = is = विद् (4A) to be + लट्/कर्तरि/III/1
·         स्वल्पम् [svalpam] = little = स्वल्प (n.) + 1/1
·         अपि [api] = even = अव्ययम्
·         अस्य [asya] = of this = इदम् (pron. m.) + 6/1
·         धर्मस्य [dharmasya] = of dharma = धर्म (m.) + 6/1
·         त्रायते [trāyate] = protects = त्रै (1A) to protect + लट्/कर्तरि/III/1
·         महतः [mahataḥ] = from great = महत् (n.) + adjective to भयात् 5/1
·         भयात् [bhayāt] = fear = भय (n.) + अपादाने 5/1

In this, there is no waste of effort, nor are the opposite results produced. Even very little of this karma-yoga protects one from great fear.

Sentence 1:
इह 0 अभिक्रमनाशः 1/1 0 अस्ति III/1
In this (इह 0), there is no ( 0 अस्ति III/1) waste of effort (अभिक्रमनाशः 1/1).

Sentence 2:
प्रत्यवायः 1/1 0 विद्यते III/1
There are no ( 0 विद्यते III/1) opposite results (प्रत्यवायः 1/1).

Sentence 3:
अस्य 6/1 धर्मस्य 6/1 स्वल्पम् 1/1 अपि 0 महतः 5/1 भयात् 5/1 त्रायते III/1 ॥२.४०॥
Even (अपि 0) very little (स्वल्पम् 1/1) of this (अस्य 6/1) karma-yoga (धर्मस्य 6/1) protects (त्रायते III/1) one from great (महतः 5/1) fear (भयात् 5/1).

किञ्च 0 अन्यत् 1/1
0 इह 0 मोक्ष-मार्गे 7/1 कर्म-योगे 7/1 अभिक्रम-नाशः 1/1 अभिक्रमणम् 1/1 = अभिक्रमः 1/1 = प्रारम्भः 1/1 तस्य 6/1 (अभिक्रमस्य) नाशः1/1 0 अस्ति III/1 यथा 0 कृष्य-आदेः 6/1 योग-विषये 7/1 प्रारम्भस्य 6/1 0 अनैकान्तिक-फलत्वम् 1/1 इत्यर्थः 1/1 किञ्च 0 0 अपि 0 चिकित्सावत् 0 प्रत्यवायः 1/1 विद्यते III/1 भवति III/1 किन्तु 0 स्वल्पम् 1/1 अपि 0 अस्य 6/1 धर्मस्य 6/1 योगधर्मस्य 6/1 अनुष्ठितम् 1/1 त्रायते III/1 रक्षति III/1 महतः 5/1 भयात् 5/1 संसार-भयात् 5/1 जन्म-मरणादि-लक्षणात् 5/1

           

Monday, May 25, 2015

2nd Chapter 39th Sloka

एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु ।
बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥२.३९॥

eṣā te'bhihitā sāṅ-khye buddhiryoge tvimāṃ śṛṇu |
buddhyā yukto yayā pārtha karmabandhaṃ prahāsyasi ||2.39||

एषा 1/1 ते 4/1 अभिहिता 1/1 साङ्ख्ये 7/1 बुद्धिः 1/1 योगे 7/1 तु 0 इमम् 2/1 शृणु II/1
बुद्ध्या 3/1 युक्तः 1/1 यया 3/1 पार्थ S/1 कर्मबन्धम् 2/1 प्रहास्यसि II/1 ॥२.३९॥

·         एषा [eṣā] = this = एतद् (pron. f.) + 1/1
·         ते [te] = for you = युष्मद् (pron. m.) + 4/1
·         अभिहिता [abhihitā] = taught = अभिहित (f.) + adj. to बुद्धिः 1/1
·         साङ्ख्ये [sāṅkhye] = with reference to Sāṅkhyā = साङ्ख्य (n.) + अधिकरणे 7/1
·         बुद्धिः [buddhiḥ] = knowledge = बुद्धि (f.) + 1/1
·         योगे [yoge] = with reference to yoga = योग (m.) + अधिकरणे 7/1
·         तु [tu] = whereas = अव्ययम्
·         इमाम् [imām] = this = इदम् (pron. f.) + 2/1
·         शृणु [śṛṇu] = (you) listen = श्रु (1P) to listen + लोट्/कर्तरि/II/1
·         बुद्ध्या [buddhyā] = with knowledge = बुद्धि (f.) + 3/1
·         युक्तः [yuktaḥ] = endowed = युक्त (m.) + 1/1
·         यया [yayā] = with which = यद् (f.) + 3/1
·         पार्थ [pārtha] = O! Son of Pṛthā = पार्थ (m.) + सम्बोधने 1/1
·         कर्मबन्धम् [karmabandham] = bondage of karma = कर्मबन्ध (m.) + 2/1
·         प्रहास्यसि [prahāsyasi] = (you) will get rid of = प्र + हा (3P) to give up + लृट्/कर्तरि/II/1


This wisdom with reference to self-knowledge has so far been told to you. Now listen also to the wisdom of yoga, endowed with which you will get rid of the bondage of action, O! Son of Pṛthā!


Sentence 1:
एषा 1/1 साङ्ख्ये 7/1 बुद्धिः 1/1 ते 4/1 अभिहिता 1/1
This (एषा 1/1) wisdom (बुद्धिः 1/1) with reference to self-knowledge (साङ्ख्ये 7/1) has so far been told (अभिहिता 1/1) to you (ते 4/1).

Sentence 2:
योगे 7/1 तु 0 इमम् 2/1 [बुद्धिम् 2/1 ] शृणु II/1 यया 3/1 बुद्ध्या 3/1 युक्तः 1/1 कर्मबन्धम् 2/1 प्रहास्यसि II/1 पार्थ S/1
Now (तु 0) listen (शृणु II/1) also to the wisdom (इमम् 2/1 [बुद्धिम् 2/1 ]) of yoga (योगे 7/1), endowed (युक्तः 1/1) with which (यया 3/1 बुद्ध्या 3/1) you will get rid of (प्रहास्यसि II/1) the bondage of action (कर्मबन्धम् 2/1), O! Son of Pṛthā (पार्थ S/1)!




शोक-मोह-अपनयनाय 4/1 लौकिकः 1/1 न्यायः 1/1 स्वधर्ममपि चावेक्ष्य” (2.31) इत्याद्यैः 3/3 श्लोकैः 3/3 उक्तः 1/1, 0 तु 0 तात्पर्येण 3/1। परमार्थ-दर्शनम् 1/1 इह 0 प्रकृतम् 1/1 । तत् 1/1 0 उक्तम् 1/1 उपसंह्रियते III/1 “एषा तेऽभिहिता” (2.39) इति 0 शास्त्र-विषय-विभाग-प्रदर्शनाय 4/1। इह 0 हि 0 प्रदर्शिते 7/1 पुनः 0 शास्त्र-विषय-विभागे 7/1 उपरिष्टात् 0ज्ञानयोगेन साङ्‍ख्यानां कर्मयोगेन योगिनाम्” (3.3) इति 0 निष्ठा-द्वय-विषयम् 1/1 शास्त्रम् 1/1 सुखम् 0 प्रवर्तिष्यते III/1, श्रोतारः 1/3 0 विषय-विभागेन 3/1 सुखम् 0 ग्रहीष्यन्ति III/3 इत्यतः 0 आह III/1
एषा 1/1 ते 4/1 = तुभ्यम् 4/1 अभिहिता 1/1 = उक्ता 1/1 सांख्ये 7/1 = परमार्थ-वस्तु-विवेक-विषये 7/1 बुद्धिः 1/1 = ज्ञानम् 1/1 = साक्षात् 0 शोक-मोह-आदि-संसार-हेतु-दोष-निवृत्ति-कारणम् 1/1 योगे 7/1 तु 0 तत्-प्राप्ति-उपाये 7/1 निःसङ्गतया 3/1 द्वन्द्व-प्रहाण-पूर्वकम् 0 ईश्वर-आराधन-अर्थे 7/1 कर्मयोगे 7/1 कर्म-अनुष्ठाने 7/1 समाधियोगे 7/1 0 इमाम् 2/1 अनन्तरम् 0 एव 0 उच्यमानाम् 2/1 बुद्धिम् 2/1 शृणु II/1 ताम् 2/1 0 बुद्धिम् 2/1 स्तौति III/1 प्ररोचन-अर्थम् 0बुद्धया 3/1 यया 3/1 योग-विषयया 3/1 युक्तः 1/1 हे 0 पार्थ, कर्म-बन्धम् 2/1 [कर्म 1/1 एव 0 धर्म-अधर्म-आख्यः 1/1 बन्धः 1/1 कर्मबन्धः 1/1] तम् 2/1 प्रहास्यसि II/1 ईश्वर-प्रसाद-निमित्त-ज्ञान-प्राप्त्या 3/1 एव 0 इति 0  अभिप्रायः 1/1


Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.