Monday, February 23, 2015

2nd Chapter 18th Sloka

अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ।
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत॥२.१८॥

antavanta ime dehā nityasyoktāḥ śarīriṇaḥ |
anāśino'prameyasya tasmādyudhyasva bhārata||2.18|||

अन्तवन्तः 1/3 इमे 1/3 देहाः 1/3 नित्यस्य 6/1 उक्ताः 1/3 शरीरिणः 6/1
अनाशिनः 6/1 अप्रमेयस्य 6/1 तस्मात् 5/1 युध्यस्व II/1 भारत S/1॥२.१८॥

·         अन्तवन्तः [antavantaḥ] = one who has end = अन्तवत् (m.) + 1/3
o   अन्तः अस्य अस्ति इति अन्तवान् ।
= अन्त + सुँ + मतुँप्
·         इमे [ime] = these = इदम् (pron. m.) + 1/3
·         देहाः [dehāḥ] = bodies = देह (m.) + 1/3
·         नित्यस्य [nityasya] = of the eternal = नित्य (m.) + 6/1
·         उक्ताः [uktāḥ] = are said = उक्त (m.) + 1/3
o   वच् (to say) + क्त (…ed)
·         शरीरिणः [śarīriṇaḥ] = of the one who has body = शरीरिन् (m.) + 6/1
o   शरीरम् अस्य अस्ति इति शरीरी ।
= अन्त + सुँ + इनिँ
·         अनाशिनः [anāśinaḥ] = indestructible = अनाशिन् (m.) + 6/1
o   नाशः अस्य अस्ति इति नाशी ।
= नाश + सुँ + इनिँ
o   न नाशी इति अनाशी । नञ्तत्पुरुषसमासः
·         अप्रमेयस्य [aprameyasya] = not the object = अप्रमेय (m.) + 6/1
o   प्र + मा (to know) + (object) = प्रमेय (object of knowing)
o   न प्रमेयः अप्रमेयः । नञ्तत्पुरुषसमासः
·         तस्मात् [tasmāt] = therefore = तद् (pron. n.) + 5/1
·         युध्यस्व [yudhyasva] = May you fight = युध् (4A) to fight + लोट्/कर्तरि/II/1
·         भारत [bhārata] = O! Descendant of Bharata! = भारत (m.) + सम्बोधने 1/1




Sentence 1:
नित्यस्य 6/1 अनाशिनः 6/1 अप्रमेयस्य 6/1 शरीरिणः 6/1 इमे 1/3 देहाः 1/3 अन्तवन्तः 1/3
उक्ताः 1/3
These (इमे 1/3) bodies (देहाः 1/3) for the one who is not subject to change (नित्यस्य 6/1), undestractible (अनाशिनः 6/1), not the object of knowing (अप्रमेयस्य 6/1), and the one who has the body (शरीरिणः 6/1), are said (उक्ताः 1/3) to be the one who have ends (अन्तवन्तः 1/3)

Sentence 2:
तस्मात् 5/1 युध्यस्व II/1 भारत S/1॥२.१८॥
Therefore (तस्मात् 5/1) fight (युध्यस्व II/1) O! Arjuna! (भारत S/1)





किम् 0 पुनः 0 तत् 1/1 असत् 1/1 यत् 1/1 स्वात्म-सत्ताम् 2/1 व्यभिचरति III/1 इति 0, उच्यते III/1
अन्तः 1/1 विनाशः 1/1 विद्यते III/1 येषाम् 6/3 ते 1/3 अन्तवन्तः 1/3 यथा 0 मृगतृष्णिक-आदौ 7/1 सद्बुद्धिः 1/1 अनुवृत्ता 1/1 प्रमाण-निरूपण-अन्ते 7/1 विच्छिद्यते III/1, सः 1/1 तस्य 6/1 अन्तः 1/1; तथा 0 इमे 1/3 देहाः 1/3 स्वप्न-मायादेह-आदिवत् 0 0 अन्तवन्तः 1/3 नित्यस्य 6/1 शरीरिणः 6/1 शरीरवतः 6/1 अनाशिनः 6/1 अप्रमेयस्य 6/1 आत्मनः 6/1 अन्तवन्तः 1/3 इति 0 उक्ताः 1/3 विवेकिभिः 3/3 इत्यर्थः 1/1 “नित्यस्य 6/1” “अनाशिनः 6/1 इति 0 0 पुनरुक्तम् 1/1; नित्यत्वस्य 6/1 द्विविधत्वात् 5/1 लोके 7/1, नाशस्य 6/1 0 यथा 0 देहः 1/1 भस्मीभूतः 1/1 अदर्शनम् 1/1 गतः 1/1 नष्टः 1/1 उच्यते III/1 विद्यमानः 1/1 अपि 0 यथा 0 अन्यथा 0 परिणतः 1/1 व्याधि-आदि-युक्तः 1/1 जातः 1/1 नष्टः 1/1 उच्यते III/1 तत्र 0 “नित्यस्य 6/1” “अनाशिनः 6/1 इति 0 द्विविधेन 3/1 अपि 0 नाशेन 3/1 असंबन्धः 1/1 अस्य 6/1 इत्यर्थः 1/1 अन्यथा 0 पृथिवी-आदिवत् 0 अपि 0 नित्यत्वम् 1/1 स्यात् III/1 आत्मनः 6/1; तत् 1/1 मा 0 भूत् III/1 इति 0 “नित्यस्य 6/1” “अनाशिनः 6/1 इति 0 आह III/1 अप्रमेयस्य 6/1 0 प्रमेयस्य 6/1 प्रत्यक्ष-आदि-प्रमाणैः 3/3 अपरिच्छेद्यस्य 6/1 इत्यर्थः 1/1 ॥ ननु 0 आगमेन 3/1 आत्मा 1/1 परिच्छिद्यते III/1, प्रत्यक्षादिना 3/1 0 0; आत्मनः 6/1 स्वतःसिद्धत्वात् 5/1 सिद्धे 7/1 हि 0 आत्मनि 7/1 प्रमातरि 7/1 प्रमित्सोः 6/1 प्रमाण-अन्वेषणा 1/1 भवति III/1 0 हि 0 पूर्वम् 0 “इत्थम् 0 अहम् 1/1 इति 0 आत्मानम् 2/1 प्रमाय 0 पश्चात् 0 प्रमेय-परिच्छेदाय 4/1 प्रवर्तते III/1 0 हि 0 आत्मा 1/1 नाम 0 कस्यचित् 0 अप्रसिद्धः 1/1 भवति III/1 शास्त्रम् 1/1 तु 0 अन्त्यम् 1/1 प्रमाणम् 1/1 अतद्धर्म-अध्यारोपणमात्र-निवर्तकत्वेन 3/1 प्रमाणत्वम् 1/1 आत्मनः 6/1 प्रतिपद्यते III/1, 0 तु 0 अज्ञात-अर्थ-ज्ञापकत्वेन 3/1 तथा 0 0 श्रुतिः 1/1 “यत् 1/1 साक्षात् 0 अपरोक्षात् 0 ब्रह्म 1/1 यः 1/1 आत्मा 1/1 सर्वान्तरः 1/1 इति 0 यस्मात् 5/1 एवम् 0 नित्यः 1/1 अविक्रियः 1/1 0 आत्मा 1/1 तस्मात् 5/1 युध्यस्व II/1, युद्धात् 5/1 उपरमम् 2/1 मा 0 कार्षीः II/1 इत्यर्थः 1/1 ॥ न 0 हि 0 अत्र 0 युद्ध-कर्तव्यता 1/1 विधीयते III/1, युद्धे 7/1 प्रवृत्तः 1/1 एव 0 हि 0 असौ 1/1 शोक-मोह-प्रतिबद्धः 1/1 तूष्णीम् 0 आस्ते III/1 अतः 0 तस्य 6/1 कर्तव्य-प्रतिबन्ध-अपनयनमात्रम् 1/1 भगवता 3/1 क्रियते III/1 तस्मात् 5/1 युध्यस्व II/1इति 0 अनुवादमात्रम् 5/1, 0 विधिः 1/1





Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.